॥ ॐ श्री गणपतये नमः ॥

१६ सर्गः
पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः।उवाच देवताः सर्वाः स्वयम्भूर्भगवानिदम्॥ १सत्यसंधस्य वीरस्य सर्वेषां नो हितैषिणः।विष्णोः सहायान्बलिनः सृजध्वं कामरूपिणः॥ २मायाविदश्च शूरांश्च वायुवेगसमाञ्जवे।नयज्ञान्बुद्धिसंपन्नान्विष्णुतुल्यपराक्रमान्॥ ३असंहार्यानुपायज्ञान्दिव्यसंहननान्वितान्।सर्वास्त्रगुणसंपन्नानमृतप्राशनानिव॥ ४अप्सरःसु च मुख्यासु गन्धर्वीणां तनूषु च।यक्षपन्नगकन्यासु ऋष्कविद्याधरीषु च॥ ५किंनरीणां च गात्रेषु वानरीणां तनूषु च।सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान्॥ ६ते तथोक्ता भगवता तत्प्रतिश्रुत्य शासनम्।जनयामासुरेवं ते पुत्रान्वानररूपिणः॥ ७ऋषयश्च महात्मानः सिद्धविद्याधरोरगाः।चारणाश्च सुतान्वीरान्ससृजुर्वनचारिणः॥ ८ते सृष्टा बहुसाहस्रा दशग्रीववधोद्यताः।अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः॥ ९ते गजाचलसंकाशा वपुष्मन्तो महाबलाः।ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभिजज्ञिरे॥ १०यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः।अजायत समस्तेन तस्य तस्य सुतः पृथक्॥ ११गोलाङ्गूलीषु चोत्पन्नाः केचित्संमतविक्रमाः।ऋक्षीषु च तथा जाता वानराः किंनरीषु च॥ १२शिलाप्रहरणाः सर्वे सर्वे पादपयोधिनः।नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः॥ १३विचालयेयुः शैलेन्द्रान्भेदयेयुः स्थिरान्द्रुमान्।क्षोभयेयुश्च वेगेन समुद्रं सरितां पतिम्॥ १४दारयेयुः क्षितिं पद्भ्यामाप्लवेयुर्महार्णवम्।नभस्तलं विशेयुश्च गृह्णीयुरपि तोयदान्॥ १५गृह्णीयुरपि मातङ्गान्मत्तान्प्रव्रजतो वने।नर्दमानांश्च नादेन पातयेयुर्विहंगमान्॥ १६ईदृशानां प्रसूतानि हरीणां कामरूपिणाम्।शतं शतसहस्राणि यूथपानां महात्मनाम्।बभूवुर्यूथपश्रेष्ठा वीरांश्चाजनयन्हरीन्॥ १७अन्ये ऋक्षवतः प्रस्थानुपतस्थुः सहस्रशः।अन्ये नानाविधाञ्शैलान्काननानि च भेजिरे॥ १८सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम्।भ्रातरावुपतस्थुस्ते सर्व एव हरीश्वराः॥ १९तैर्मेघवृन्दाचलकूटकल्पैर्महाबलैर्वानरयूथपालैः।बभूव भूर्भीमशरीररूपैःसमावृता रामसहायहेतोः॥ २०इति श्रीरामायणे बालकाण्डे षोडशः सर्गः ॥ १६
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved