॥ ॐ श्री गणपतये नमः ॥

१९ सर्गः
तच्छ्रुत्वा राजशार्दूल विश्वामित्रस्य भाषितम्।मुहूर्तमिव निःसंज्ञः संज्ञावानिदमब्रवीत्॥ १ऊनषोडशवर्षो मे रामो राजीवलोचनः।न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः॥ २इयमक्षौहिणी पूर्णा यस्याहं पतिरीश्वरः।अनया संवृतो गत्वा योधाहं तैर्निशाचरैः॥ ३इमे शूराश्च विक्रान्ता भृत्या मेऽस्त्रविशारदाः।योग्या रक्षोगणैर्योद्धुं न रामं नेतुमर्हसि॥ ४अहमेव धनुष्पाणिर्गोप्ता समरमूर्धनि।यावत्प्राणान्धरिष्यामि तावद्योत्स्ये निशाचरैः॥ ५निर्विघ्ना व्रतचर्या सा भविष्यति सुरक्षिता।अहं तत्र गमिष्यामि न राम नेतुमर्हसि॥ ६बालो ह्यकृतविद्यश्च न च वेत्ति बलाबलम्।न चास्त्रबलसंयुक्तो न च युद्धविशारदः।न चासौ रक्षसां योग्यः कूटयुद्धा हि ते ध्रुवम्॥ ७विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे।जीवितुं मुनिशार्दूल न रामं नेतुमर्हसि॥ ८यदि वा राघवं ब्रह्मन्नेतुमिच्छसि सुव्रत।चतुरङ्गसमायुक्तं मया सह च तं नय॥ ९षष्टिर्वर्षसहस्राणि जातस्य मम कौशिक।दुःखेनोत्पादितश्चायं न रामं नेतुमर्हसि॥ १०चतुर्णामात्मजानां हि प्रीतिः परमिका मम।ज्येष्ठं धर्मप्रधानं च न रामं नेतुमर्हसि॥ ११किं वीर्या राक्षसास्ते च कस्य पुत्राश्च के च ते।कथं प्रमाणाः के चैतान्रक्षन्ति मुनिपुंगव॥ १२कथं च प्रतिकर्तव्यं तेषां रामेण रक्षसाम्।मामकैर्वा बलैर्ब्रह्मन्मया वा कूटयोधिनाम्॥ १३सर्वं मे शंस भगवन्कथं तेषां मया रणे।स्थातव्यं दुष्टभावानां वीर्योत्सिक्ता हि राक्षसाः॥ १४तस्य तद्वचनं श्रुत्वा विश्वामित्रोऽभ्यभाषत।पौलस्त्यवंशप्रभवो रावणो नाम राक्षसः॥ १५स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम्।महाबलो महावीर्यो राक्षसैर्बहुभिर्वृतः॥ १६श्रूयते हि महावीर्यो रावणो राक्षसाधिपः।साक्षाद्वैश्रवणभ्राता पुत्रो विश्रवसो मुनेः॥ १७यदा स्वयं न यज्ञस्य विघ्नकर्ता महाबलः।तेन संचोदितौ तौ तु राक्षसौ सुमहाबलौ।मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यतः॥ १८इत्युक्तो मुनिना तेन राजोवाच मुनिं तदा।न हि शक्तोऽस्मि संग्रामे स्थातुं तस्य दुरात्मनः॥ १९स त्वं प्रसादं धर्मज्ञ कुरुष्व मम पुत्रके।देवदानवगन्धर्वा यक्षाः पतगपन्नगाः॥ २०न शक्ता रावणं सोढुं किं पुनर्मानवा युधि।स हि वीर्यवतां वीर्यमादत्ते युधि राक्षसः॥ २१तेन चाहं न शक्तोऽस्मि संयोद्धुं तस्य वा बलैः।सबलो वा मुनिश्रेष्ठ सहितो वा ममात्मजैः॥ २२कथमप्यमरप्रख्यं संग्रामाणामकोविदम्।बालं मे तनयं ब्रह्मन्नैव दास्यामि पुत्रकम्॥ २३अथ कालोपमौ युद्धे सुतौ सुन्दोपसुन्दयोः।यज्ञविघ्नकरौ तौ ते नैव दास्यामि पुत्रकम्॥ २४मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ।तयोरन्यतरेणाहं योद्धा स्यां ससुहृद्गणः॥ २५इति श्रीरामायणे बालकाण्डे नवदशः सर्गः ॥ १९
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved