॥ ॐ श्री गणपतये नमः ॥

२० सर्गः
तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम्।समन्युः कौशिको वाक्यं प्रत्युवच महीपतिम्॥ १पूर्ह्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि।रागवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः॥ २यदिदं ते क्षमं राजन्गमिष्यामि यथागतम्।मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव सबान्धवः॥ ३तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः।चचाल वसुधा कृत्स्ना विवेश च भयं सुरान्॥ ४त्रस्तरूपं तु विज्ञाय जगत्सर्वं महानृषिः।नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत्॥ ५इक्ष्वाकूणां कुले जातः साक्षाद्धर्म इवापरः।धृतिमान्सुव्रतः श्रीमान्न धर्मं हातुमर्हसि॥ ६त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघवः।स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि॥ ७संश्रुत्यैवं करिष्यामीत्यकुर्वाणस्य राघव।इष्टापूर्तवधो भूयात्तस्माद्रामं विसर्जय॥ ८कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः।गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा॥ ९एष विग्रहवान्धर्म एष वीर्यवतां वरः।एष बुद्ध्याधिको लोके तपसश्च परायणम्॥ १०एषोऽस्त्रान्विविधान्वेत्ति त्रैलोक्ये सचराचरे।नैनमन्यः पुमान्वेत्ति न च वेत्स्यन्ति केचन॥ ११न देवा नर्षयः केचिन्नासुरा न च राक्षसाः।गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः॥ १२सर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्मिकाः।कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति॥ १३तेऽपि पुत्राः कृशाश्वस्य प्रजापतिसुतासुताः।नैकरूपा महावीर्या दीप्तिमन्तो जयावहाः॥ १४जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे।ते सुवातेऽस्त्रशस्त्राणि शतं परमभास्वरम्॥ १५पञ्चाशतं सुताँल्लेभे जया नाम वरान्पुरा।वधायासुरसैन्यानाममेयान्कामरूपिणः॥ १६सुप्रभाजनयच्चापि पुत्रान्पञ्चाशतं पुनः।संहारान्नाम दुर्धर्षान्दुराक्रामान्बलीयसः॥ १७तानि चास्त्राणि वेत्त्येष यथावत्कुशिकात्मजः।अपूर्वाणां च जनने शक्तो भूयश्च धर्मवित्॥ १८एवं वीर्यो महातेजा विश्वामित्रो महातपाः।न रामगमने राजन्संशयं गन्तुमर्हसि॥ १९इति श्रीरामायणे बालकाण्डे विंशतितमः सर्गः ॥ २०
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved