॥ ॐ श्री गणपतये नमः ॥

२३ सर्गः
ततः प्रभाते विमले कृताह्निकमरिंदमौ।विश्वामित्रं पुरस्कृत्य नद्यास्तीरमुपागतौ॥ १ते च सर्वे महात्मानो मुनयः संशितव्रताः।उपस्थाप्य शुभां नावं विश्वामित्रमथाब्रुवन्॥ २आरोहतु भवान्नावं राजपुत्रपुरस्कृतः।अरिष्टं गच्छ पन्थानं मा भूत्कालस्य पर्ययः॥ ३विश्वामित्रस्तथेत्युक्त्वा तानृषीनभिपूज्य च।ततार सहितस्ताभ्यां सरितं सागरं गमाम्॥ ४अथ रामः सरिन्मध्ये पप्रच्छ मुनिपुङ्गवम्।वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनिः॥ ५राघवस्य वचः श्रुत्वा कौतूहल समन्वितम्।कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम्॥ ६कैलासपर्वते राम मनसा निर्मितं सरः।ब्रह्मणा नरशार्दूल तेनेदं मानसं सरः॥ ७तस्मात्सुस्राव सरसः सायोध्यामुपगूहते।सरःप्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता॥ ८तस्यायमतुलः शब्दो जाह्नवीमभिवर्तते।वारिसंक्षोभजो राम प्रणामं नियतः कुरु॥ ९ताभ्यां तु तावुभौ कृत्वा प्रणाममतिधार्मिकौ।तीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ॥ १०स वनं घोरसंकाशं दृष्ट्वा नृपवरात्मजः।अविप्रहतमैक्ष्वाकः पप्रच्छ मुनिपुंगवम्॥ ११अहो वनमिदं दुर्गं झिल्लिकागणनादितम्।भैरवैः श्वापदैः कीर्णं शकुन्तैर्दारुणारुतैः॥ १२नानाप्रकारैः शकुनैर्वाश्यद्भिर्भैरवस्वनैः।सिंहव्याघ्रवराहैश्च वारणैश्चापि शोभितम्॥ १३धवाश्वकर्णककुभैर्बिल्वतिन्दुकपाटलैः।संकीर्णं बदरीभिश्च किं न्विदं दारुणं वनम्॥ १४तमुवाच महातेजा विश्वामित्रो महामुनिः।श्रूयतां वत्स काकुत्स्थ यस्यैतद्दारुणं वनम्॥ १५एतौ जनपदौ स्फीतौ पूर्वमास्तां नरोत्तम।मलदाश्च करूषाश्च देवनिर्माणनिर्मितौ॥ १६पुरा वृत्रवधे राम मलेन समभिप्लुतम्।क्षुधा चैव सहस्राक्षं ब्रह्महत्या यदाविशत्॥ १७तमिन्द्रं स्नापयन्देवा ऋषयश्च तपोधनाः।कलशैः स्नापयामासुर्मलं चास्य प्रमोचयन्॥ १८इह भूम्यां मलं दत्त्वा दत्त्वा कारूषमेव च।शरीरजं महेन्द्रस्य ततो हर्षं प्रपेदिरे॥ १९निर्मलो निष्करूषश्च शुचिरिन्द्रो यदाभवत्।ददौ देशस्य सुप्रीतो वरं प्रभुरनुत्तमम्॥ २०इमौ जनपदौ स्थीतौ ख्यातिं लोके गमिष्यतः।मलदाश्च करूषाश्च ममाङ्गमलधारिणौ॥ २१साधु साध्विति तं देवाः पाकशासनमब्रुवन्।देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता॥ २२एतौ जनपदौ स्थीतौ दीर्घकालमरिंदम।मलदाश्च करूषाश्च मुदितौ धनधान्यतः॥ २३कस्यचित्त्वथ कालस्य यक्षी वै कामरूपिणी।बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत्॥ २४ताटका नाम भद्रं ते भार्या सुन्दस्य धीमतः।मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः॥ २५इमौ जनपदौ नित्यं विनाशयति राघव।मलदांश्च करूषांश्च ताटका दुष्टचारिणी॥ २६सेयं पन्थानमावार्य वसत्यत्यर्धयोजने।अत एव च गन्तव्यं ताटकाया वनं यतः॥ २७स्वबाहुबलमाश्रित्य जहीमां दुष्टचारिणीम्।मन्नियोगादिमं देशं कुरु निष्कण्टकं पुनः॥ २८न हि कश्चिदिमं देशं शक्रोत्यागन्तुमीदृशम्।यक्षिण्या घोरया राम उत्सादितमसह्यया॥ २९एतत्ते सर्वमाख्यातं यथैतद्दरुणं वनम्।यक्ष्या चोत्सादितं सर्वमद्यापि न निवर्तते॥ ३०इति श्रीरामायणे बालकाण्डे त्रयोविंशतितमः सर्गः ॥ २३
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved