३३ सर्गः
कृतोद्वाहे गते तस्मिन्ब्रह्मदत्ते च राघव।अपुत्रः पुत्रलाभाय पौत्रीमिष्टिमकल्पयत्॥ १इष्ट्यां तु वर्तमानायां कुशनाभं महीपतिम्।उवाच परमप्रीतः कुशो ब्रह्मसुतस्तदा॥ २पुत्रस्ते सदृशः पुत्र भविष्यति सुधार्मिकः।गाधिं प्राप्स्यसि तेन त्वं कीर्तिं लोके च शाश्वतीम्॥ ३एवमुक्त्वा कुशो राम कुशनाभं महीपतिम्।जगामाकाशमाविश्य ब्रह्मलोकं सनातनम्॥ ४कस्यचित्त्वथ कालस्य कुशनाभस्य धीमतः।जज्ञे परमधर्मिष्ठो गाधिरित्येव नामतः॥ ५स पिता मम काकुत्स्थ गाधिः परमधार्मिकः।कुशवंशप्रसूतोऽस्मि कौशिको रघुनन्दन॥ ६पूर्वजा भगिनी चापि मम राघव सुव्रता।नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता॥ ७सशरीरा गता स्वर्गं भर्तारमनुवर्तिनी।कौशिकी परमोदारा सा प्रवृत्ता महानदी॥ ८दिव्या पुण्योदका रम्या हिमवन्तमुपाश्रिता।लोकस्य हितकामार्थं प्रवृत्ता भगिनी मम॥ ९ततोऽहं हिमवत्पार्श्वे वसामि नियतः सुखम्।भगिन्याः स्नेहसंयुक्तः कौशिक्या रघुनन्दन॥ १०सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठिता।पतिव्रता महाभागा कौशिकी सरितां वरा॥ ११अहं हि नियमाद्राम हित्वा तां समुपागतः।सिद्धाश्रममनुप्राप्य सिद्धोऽस्मि तव तेजसा॥ १२एषा राम ममोत्पत्तिः स्वस्य वंशस्य कीर्तिता।देशस्य च महाबाहो यन्मां त्वं परिपृच्छसि॥ १३गतोऽर्धरात्रः काकुत्स्थ कथाः कथयतो मम।निद्रामभ्येहि भद्रं ते मा भूद्विघ्नोऽध्वनीह नः॥ १४निष्पन्दास्तरवः सर्वे निलीना मृगपक्षिणः।नैशेन तमसा व्याप्ता दिशश्च रघुनन्दन॥ १५शनैर्वियुज्यते संध्या नभो नेत्रैरिवावृतम्।नक्षत्रतारागहनं ज्योतिर्भिरवभासते॥ १६उत्तिष्ठति च शीतांशुः शशी लोकतमोनुदः।ह्लादयन्प्राणिनां लोके मनांसि प्रभया विभो॥ १७नैशानि सर्वभूतानि प्रचरन्ति ततस्ततः।यक्षराक्षससंघाश्च रौद्राश्च पिशिताशनाः॥ १८एवमुक्त्वा महातेजा विरराम महामुनिः।साधु साध्विति तं सर्वे मुनयो ह्यभ्यपूजयन्॥ १९रामोऽपि सह सौमित्रिः किंचिदागतविस्मयः।प्रशस्य मुनिशार्दूलं निद्रां समुपसेवते॥ २०इति श्रीरामायणे बालकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved