४७ सर्गः
पृष्ट्वा तु कुशलं तत्र परस्परसमागमे।कथान्ते सुमतिर्वाक्यं व्याजहार महामुनिम्॥ १इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ।गजसिंहगती वीरौ शार्दूलवृषभोपमौ॥ २पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ।अश्विनाविव रूपेण समुपस्थितयौवनौ॥ ३यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ।कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने॥ ४भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम्।परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः॥ ५किमर्थं च नरश्रेष्ठौ संप्राप्तौ दुर्गमे पथि।वरायुधधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः॥ ६तस्य तद्वचनं श्रुत्वा यथावृत्तं न्यवेदयत्।सिद्धाश्रमनिवासं च राक्षसानां वधं तथा॥ ७विश्वामित्रवचः श्रुत्वा राजा परमहर्षितः।अतिथी परमौ प्राप्तौ पुत्रौ दशरथस्य तौ।पूजयामास विधिवत्सत्कारार्हौ महाबलौ॥ ८ततः परमसत्कारं सुमतेः प्राप्य राघवौ।उष्य तत्र निशामेकां जग्मतुर्मिथिलां ततः॥ ९तां दृष्ट्वा मुनयः सर्वे जनकस्य पुरीं शुभाम्।साधु साध्विति शंसन्तो मिथिलां समपूजयन्॥ १०मिथिलोपवने तत्र आश्रमं दृश्य राघवः।पुराणं निर्जनं रम्यं पप्रच्छ मुनिपुंगवम्॥ ११श्रीमदाश्रमसंकाशं किं न्विदं मुनिवर्जितम्।श्रोतुमिच्छामि भगवन्कस्यायं पूर्व आश्रमः॥ १२तच्छ्रुता राघवेणोक्तं वाक्यं वाक्यविशारदः।प्रत्युवाच महातेजा विश्वमित्रो महामुनिः॥ १३हन्त ते कथयिष्यामि शृणु तत्त्वेन राघव।यस्यैतदाश्रमपदं शप्तं कोपान्महात्मना॥ १४गौतमस्य नरश्रेष्ठ पूर्वमासीन्महात्मनः।आश्रमो दिव्यसंकाशः सुरैरपि सुपूजितः॥ १५स चेह तप आतिष्ठदहल्यासहितः पुरा।वर्षपूगान्यनेकानि राजपुत्र महायशः॥ १६तस्यान्तरं विदित्वा तु सहस्राक्षः शचीपतिः।मुनिवेषधरोऽहल्यामिदं वचनमब्रवीत्॥ १७ऋतुकालं प्रतीक्षन्ते नार्थिनः सुसमाहिते।संगमं त्वहमिच्छामि त्वया सह सुमध्यमे॥ १८मुनिवेषं सहस्राक्षं विज्ञाय रघुनन्दन।मतिं चकार दुर्मेधा देवराजकुतूहलात्॥ १९अथाब्रवीत्सुरश्रेष्ठं कृतार्थेनान्तरात्मना।कृतार्थोऽसि सुरश्रेष्ठ गच्छ शीघ्रमितः प्रभो।आत्मानं मां च देवेश सर्वदा रक्ष मानदः॥ २०इन्द्रस्तु प्रहसन्वाक्यमहल्यामिदमब्रवीत्।सुश्रोणि परितुष्टोऽस्मि गमिष्यामि यथागतम्॥ २१एवं संगम्य तु तया निश्चक्रामोटजात्ततः।स संभ्रमात्त्वरन्राम शङ्कितो गौतमं प्रति॥ २२गौतमं स ददर्शाथ प्रविशन्तं महामुनिम्।देवदानवदुर्धर्षं तपोबलसमन्वितम्।तीर्थोदकपरिक्लिन्नं दीप्यमानमिवानलम्।गृहीतसमिधं तत्र सकुशं मुनिपुङ्गवम्॥ २३दृष्ट्वा सुरपतिस्त्रस्तो विषण्णवदनोऽभवत्॥ २४अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनिः।दुर्वृत्तं वृत्तसंपन्नो रोषाद्वचनमब्रवीत्॥ २५मम रूपं समास्थाय कृतवानसि दुर्मते।अकर्तव्यमिदं यस्माद्विफलस्त्वं भविष्यति॥ २६गौतमेनैवमुक्तस्य सरोषेण महात्मना।पेततुर्वृषणौ भूमौ सहस्राक्षस्य तत्क्षणात्॥ २७तथा शप्त्वा स वै शक्रं भार्यामपि च शप्तवान्।इह वर्षसहस्राणि बहूनि त्वं निवत्स्यसि॥ २८वायुभक्षा निराहारा तप्यन्ती भस्मशायिनी।अदृश्या सर्वभूतानामाश्रमेऽस्मिन्निवत्स्यसि॥ २९यदा चैतद्वनं घोरं रामो दशरथात्मजः।आगमिष्यति दुर्धर्षस्तदा पूता भविष्यसि॥ ३०तस्यातिथ्येन दुर्वृत्ते लोभमोहविवर्जिता।मत्सकाशे मुदा युक्ता स्वं वपुर्धारयिष्यसि॥ ३१एवमुक्त्वा महातेजा गौतमो दुष्टचारिणीम्।इममाश्रममुत्सृज्य सिद्धचारणसेविते।हिमवच्छिखरे रम्ये तपस्तेपे महातपाः॥ ३२इति श्रीरामायणे बालकाण्डे सप्तचत्वारिंशः सर्गः ॥ ४७
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved