॥ ॐ श्री गणपतये नमः ॥

४९ सर्गः
ततः प्रागुत्तरां गत्वा रामः सौमित्रिणा सह।विश्वामित्रं पुरस्कृत्य यज्ञवाटमुपागमत्॥ १रामस्तु मुनिशार्दूलमुवाच सहलक्ष्मणः।साध्वी यज्ञसमृद्धिर्हि जनकस्य महात्मनः॥ २बहूनीह सहस्राणि नानादेशनिवासिनाम्।ब्राह्मणानां महाभाग वेदाध्ययनशालिनाम्॥ ३ऋषिवाटाश्च दृश्यन्ते शकटीशतसंकुलाः।देशो विधीयतां ब्रह्मन्यत्र वत्स्यामहे वयम्॥ ४रामस्य वचनं श्रुत्वा विश्वामित्रो महामुनिः।निवेशमकरोद्देशे विविक्ते सलिलायुते॥ ५विश्वामित्रं मुनिश्रेष्ठं श्रुत्वा स नृपतिस्तदा।शतानन्दं पुरस्कृत्य पुरोहितमनिन्दितम्॥ ६ऋत्विजोऽपि महात्मानस्त्वर्घ्यमादाय सत्वरम्।विश्वामित्राय धर्मेण ददुर्मन्त्रपुरस्कृतम्॥ ७प्रतिगृह्य तु तां पूजां जनकस्य महात्मनः।पप्रच्छ कुशलं राज्ञो यज्ञस्य च निरामयम्॥ ८स तांश्चापि मुनीन्पृष्ट्वा सोपाध्याय पुरोधसः।यथान्यायं ततः सर्वैः समागच्छत्प्रहृष्टवान्॥ ९अथ राजा मुनिश्रेष्ठं कृताञ्जलिरभाषत।आसने भगवानास्तां सहैभिर्मुनिसत्तमैः॥ १०जनकस्य वचः श्रुत्वा निषसाद महामुनिः।पुरोधा ऋत्विजश्चैव राजा च सह मन्त्रिभिः॥ ११आसनेषु यथान्यायमुपविष्टान्समन्ततः।दृष्ट्वा स नृपतिस्तत्र विश्वामित्रमथाब्रवीत्॥ १२अद्य यज्ञसमृद्धिर्मे सफला दैवतैः कृता।अद्य यज्ञफलं प्राप्तं भगवद्दर्शनान्मया॥ १३धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगव।यज्ञोपसदनं ब्रह्मन्प्राप्तोऽसि मुनिभिः सह॥ १४द्वादशाहं तु ब्रह्मर्षे शेषमाहुर्मनीषिणः।ततो भागार्थिनो देवान्द्रष्टुमर्हसि कौशिक॥ १५इत्युक्त्वा मुनिशार्दूलं प्रहृष्टवदनस्तदा।पुनस्तं परिपप्रच्छ प्राञ्जलिः प्रयतो नृपः॥ १६इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ।गजसिंहगती वीरौ शार्दूलवृषभोपमौ॥ १७पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ।अश्विनाविव रूपेण समुपस्थितयौवनौ॥ १८यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ।कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने॥ १९वरायुधधरौ वीरौ कस्य पुत्रौ महामुने।भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम्॥ २०परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः।काकपक्षधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः॥ २१तस्य तद्वचनं श्रुत्वा जनकस्य महात्मनः।न्यवेदयन्महात्मानौ पुत्रौ दशरथस्य तौ॥ २२सिद्धाश्रमनिवासं च राक्षसानां वधं तथा।तच्चागमनमव्यग्रं विशालायाश्च दर्शनम्॥ २३अहल्यादर्शनं चैव गौतमेन समागमम्।महाधनुषि जिज्ञासां कर्तुमागमनं तथा॥ २४एतत्सर्वं महातेजा जनकाय महात्मने।निवेद्य विररामाथ विश्वामित्रो महामुनिः॥ २५इति श्रीरामायणे बालकाण्डे एकोनपञ्चाशः सर्गः ॥ ४९
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved