६१ सर्गः
शुनःशेपं नरश्रेष्ठ गृहीत्वा तु महायशाः।व्यश्राम्यत्पुष्करे राजा मध्याह्ने रघुनन्दन॥ १तस्य विश्रममाणस्य शुनःशेपो महायशाः।पुष्करं श्रेष्ठमागम्य विश्वामित्रं ददर्श ह॥ २विषण्णवदनो दीनस्तृष्णया च श्रमेण च।पपाताङ्के मुने राम वाक्यं चेदमुवाच ह॥ ३न मेऽस्ति माता न पिता ज्ञातयो बान्धवाः कुतः।त्रातुमर्हसि मां सौम्य धर्मेण मुनिपुंगव॥ ४त्राता त्वं हि मुनिश्रेष्ठ सर्वेषां त्वं हि भावनः।राजा च कृतकार्यः स्यादहं दीर्घायुरव्ययः॥ ५स्वर्गलोकमुपाश्नीयां तपस्तप्त्वा ह्यनुत्तमम्।स मे नाथो ह्यनाथस्य भव भव्येन चेतसा।पितेव पुत्रं धर्मात्मंस्त्रातुमर्हसि किल्बिषात्॥ ६तस्य तद्वचनं श्रुत्वा विश्वामित्रो महातपाः।सान्त्वयित्वा बहुविधं पुत्रानिदमुवाच ह॥ ७यत्कृते पितरः पुत्राञ्जनयन्ति शुभार्थिनः।परलोकहितार्थाय तस्य कालोऽयमागतः॥ ८अयं मुनिसुतो बालो मत्तः शरणमिच्छति।अस्य जीवितमात्रेण प्रियं कुरुत पुत्रकाः॥ ९सर्वे सुकृतकर्माणः सर्वे धर्मपरायणाः।पशुभूता नरेन्द्रस्य तृप्तिमग्नेः प्रयच्छत॥ १०नाथवांश्च शुनःशेपो यज्ञश्चाविघ्नतो भवेत्।देवतास्तर्पिताश्च स्युर्मम चापि कृतं वचः॥ ११मुनेस्तु वचनं श्रुत्वा मधुष्यन्दादयः सुताः।साभिमानं नरश्रेष्ठ सलीलमिदमब्रुवन्॥ १२कथमात्मसुतान्हित्वा त्रायसेऽन्यसुतं विभो।अकार्यमिव पश्यामः श्वमांसमिव भोजने॥ १३तेषां तद्वचनं श्रुत्वा पुत्राणां मुनिपुंगवः।क्रोधसंरक्तनयनो व्याहर्तुमुपचक्रमे॥ १४निःसाध्वसमिदं प्रोक्तं धर्मादपि विगर्हितम्।अतिक्रम्य तु मद्वाक्यं दारुणं रोमहर्षणम्॥ १५श्वमांसभोजिनः सर्वे वासिष्ठा इव जातिषु।पूर्णं वर्षसहस्रं तु पृथिव्यामनुवत्स्यथ॥ १६कृत्वा शापसमायुक्तान्पुत्रान्मुनिवरस्तदा।शुनःशेपमुवाचार्तं कृत्वा रक्षां निरामयाम्॥ १७पवित्रपाशैरासक्तो रक्तमाल्यानुलेपनः।वैष्णवं यूपमासाद्य वाग्भिरग्निमुदाहर॥ १८इमे तु गाथे द्वे दिव्ये गायेथा मुनिपुत्रक।अम्बरीषस्य यज्ञेऽस्मिंस्ततः सिद्धिमवाप्स्यसि॥ १९शुनःशेपो गृहीत्वा ते द्वे गाथे सुसमाहितः।त्वरया राजसिंहं तमम्बरीषमुवाच ह॥ २०राजसिंह महासत्त्व शीघ्रं गच्छावहे सदः।निवर्तयस्व राजेन्द्र दीक्षां च समुपाहर॥ २१तद्वाक्यमृषिपुत्रस्य श्रुत्वा हर्षं समुत्सुकः।जगाम नृपतिः शीघ्रं यज्ञवाटमतन्द्रितः॥ २२सदस्यानुमते राजा पवित्रकृतलक्षणम्।पशुं रक्ताम्बरं कृत्वा यूपे तं समबन्धयत्॥ २३स बद्धो वाग्भिरग्र्याभिरभितुष्टाव वै सुरौ।इन्द्रमिन्द्रानुजं चैव यथावन्मुनिपुत्रकः॥ २४ततः प्रीतः सहस्राक्षो रहस्यस्तुतितर्पितः।दीर्घमायुस्तदा प्रादाच्छुनःशेपाय राघव॥ २५स च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान्।फलं बहुगुणं राम सहस्राक्षप्रसादजम्॥ २६विश्वामित्रोऽपि धर्मात्मा भूयस्तेपे महातपाः।पुष्करेषु नरश्रेष्ठ दशवर्षशतानि च॥ २७इति श्रीरामायणे बालकाण्डे एकषष्टितमः सर्गः ॥ ६१
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved