६५ सर्गः
ततः प्रभाते विमले कृतकर्मा नराधिपः।विश्वामित्रं महात्मानमाजुहाव सराघवम्॥ १तमर्चयित्वा धर्मात्मा शास्त्रदृष्टेन कर्मणा।राघवौ च महात्मानौ तदा वाक्यमुवाच ह॥ २भगवन्स्वागतं तेऽस्तु किं करोमि तवानघ।भवानाज्ञापयतु मामाज्ञाप्यो भवता ह्यहम्॥ ३एवमुक्तः स धर्मात्मा जनकेन महात्मना।प्रत्युवाच मुनिर्वीरं वाक्यं वाक्यविशारदः॥ ४पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौ।द्रष्टुकामौ धनुः श्रेष्ठं यदेतत्त्वयि तिष्ठति॥ ५एतद्दर्शय भद्रं ते कृतकामौ नृपात्मजौ।दर्शनादस्य धनुषो यथेष्टं प्रतियास्यतः॥ ६एवमुक्तस्तु जनकः प्रत्युवाच महामुनिम्।श्रूयतामस्य धनुषो यदर्थमिह तिष्ठति॥ ७देवरात इति ख्यातो निमेः षष्ठो महीपतिः।न्यासोऽयं तस्य भगवन्हस्ते दत्तो महात्मना॥ ८दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान्।रुद्रस्तु त्रिदशान्रोषात्सलीलमिदमब्रवीत्॥ ९यस्माद्भागार्थिनो भागान्नाकल्पयत मे सुराः।वराङ्गानि महार्हाणि धनुषा शातयामि वः॥ १०ततो विमनसः सर्वे देवा वै मुनिपुंगव।प्रसादयन्ति देवेशं तेषां प्रीतोऽभवद्भवः॥ ११प्रीतियुक्तः स सर्वेषां ददौ तेषां महात्मनाम्॥ १२तदेतद्देवदेवस्य धनूरत्नं महात्मनः।न्यासभूतं तदा न्यस्तमस्माकं पूर्वके विभो॥ १३अथ मे कृषतः क्षेत्रं लाङ्गलादुत्थिता मम।क्षेत्रं शोधयता लब्ध्वा नाम्ना सीतेति विश्रुता॥ १४भूतलादुत्थिता सा तु व्यवर्धत ममात्मजा।वीर्यशुल्केति मे कन्या स्थापितेयमयोनिजा॥ १५भूतलादुत्थितां तां तु वर्धमानां ममात्मजाम्।वरयामासुरागम्य राजानो मुनिपुंगव॥ १६तेषां वरयतां कन्यां सर्वेषां पृथिवीक्षिताम्।वीर्यशुल्केति भगवन्न ददामि सुतामहम्॥ १७ततः सर्वे नृपतयः समेत्य मुनिपुंगव।मिथिलामभ्युपागम्य वीर्यं जिज्ञासवस्तदा॥ १८तेषां जिज्ञासमानानां वीर्यं धनुरुपाहृतम्।न शेकुर्ग्रहणे तस्य धनुषस्तोलनेऽपि वा॥ १९तेषां वीर्यवतां वीर्यमल्पं ज्ञात्वा महामुने।प्रत्याख्याता नृपतयस्तन्निबोध तपोधन॥ २०ततः परमकोपेन राजानो मुनिपुंगव।अरुन्धन्मिथिलां सर्वे वीर्यसंदेहमागताः॥ २१आत्मानमवधूतं ते विज्ञाय मुनिपुंगव।रोषेण महताविष्टाः पीडयन्मिथिलां पुरीम्॥ २२ततः संवत्सरे पूर्णे क्षयं यातानि सर्वशः।साधनानि मुनिरेष्ठ ततोऽहं भृशदुःखितः॥ २३ततो देवगणान्सर्वांस्तपसाहं प्रसादयम्।ददुश्च परमप्रीताश्चतुरङ्गबलं सुराः॥ २४ततो भग्ना नृपतयो हन्यमाना दिशो ययुः।अवीर्या वीर्यसंदिग्धा सामात्याः पापकारिणः॥ २५तदेतन्मुनिशार्दूल धनुः परमभास्वरम्।रामलक्ष्मणयोश्चापि दर्शयिष्यामि सुव्रत॥ २६यद्यस्य धनुषो रामः कुर्यादारोपणं मुने।सुतामयोनिजां सीतां दद्यां दाशरथेरहम्॥ २७इति श्रीरामायणे बालकाण्डे पञ्चषष्टितमः सर्गः ॥ ६५
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved