७६ सर्गः
गते रामे प्रशान्तात्मा रामो दाशरथिर्धनुः।वरुणायाप्रमेयाय ददौ हस्ते ससायकम्॥ १अभिवाद्य ततो रामो वसिष्ठ प्रमुखानृषीन्।पितरं विह्वलं दृष्ट्वा प्रोवाच रघुनन्दनः॥ २जामदग्न्यो गतो रामः प्रयातु चतुरङ्गिणी।अयोध्याभिमुखी सेना त्वया नाथेन पालिता॥ ३रामस्य वचनं श्रुत्वा राजा दशरथः सुतम्।बाहुभ्यां संपरिष्वज्य मूर्ध्नि चाघ्राय राघवम्॥ ४गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः।चोदयामास तां सेनां जगामाशु ततः पुरीम्॥ ५पताकाध्वजिनीं रम्यां तूर्योद्घुष्टनिनादिताम्।सिक्तराजपथां रम्यां प्रकीर्णकुसुमोत्कराम्॥ ६राजप्रवेशसुमुखैः पौरैर्मङ्गलवादिभिः।संपूर्णां प्राविशद्राजा जनौघैः समलंकृताम्॥ ७कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा।वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः॥ ८ततः सीतां महाभागामूर्मिलां च यशस्विनीम्।कुशध्वजसुते चोभे जगृहुर्नृपपत्नयः॥ ९मङ्गलालापनैश्चैव शोभिताः क्षौमवाससः।देवतायतनान्याशु सर्वास्ताः प्रत्यपूजयन्॥ १०अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा।रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः॥ ११कृतदाराः कृतास्त्राश्च सधनाः ससुहृज्जनाः।शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः॥ १२तेषामतियशा लोके रामः सत्यपराक्रमः।स्वयम्भूरिव भूतानां बभूव गुणवत्तरः॥ १३रामस्तु सीतया सार्धं विजहार बहूनृतून्।मनस्वी तद्गतस्तस्या नित्यं हृदि समर्पितः॥ १४प्रिया तु सीता रामस्य दाराः पितृकृता इति।गुणाद्रूपगुणाच्चापि प्रीतिर्भूयो व्यवर्धत॥ १५तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते।अन्तर्जातमपि व्यक्तमाख्याति हृदयं हृदा॥ १६तस्य भूयो विशेषेण मैथिली जनकात्मजा।देवताभिः समा रूपे सीता श्रीरिव रूपिणी॥ १७तया स राजर्षिसुतोऽभिरामयासमेयिवानुत्तमराजकन्यया।अतीव रामः शुशुभेऽतिकामयाविभुः श्रिया विष्णुरिवामरेश्वरः॥ १८इति श्रीरामायणे बालकाण्डे षट्सप्ततितमः सर्गः ॥ ७६॥ समाप्तं बालकाण्डम् ॥
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved