१५ सर्गः
स रामो रथमास्थाय संप्रहृष्टसुहृज्जनः।अपश्यन्नगरं श्रीमान्नानाजनसमाकुलम्॥ १स गृहैरभ्रसंकाशैः पाण्डुरैरुपशोभितम्।राजमार्गं ययौ रामो मध्येनागरुधूपितम्॥ २शोभमानमसंबाधं तं राजपथमुत्तमम्।संवृतं विविधैः पण्यैर्भक्ष्यैरुच्चावचैरपि॥ ३आशीर्वादान्बहूञ्शृण्वन्सुहृद्भिः समुदीरितान्।यथार्हं चापि संपूज्य सर्वानेव नरान्ययौ॥ ४पितामहैराचरितं तथैव प्रपितामहैः।अद्योपादाय तं मार्गमभिषिक्तोऽनुपालय॥ ५यथा स्म लालिताः पित्रा यथा पूर्वैः पितामहैः।ततः सुखतरं सर्वे रामे वत्स्याम राजनि॥ ६अलमद्य हि भुक्तेन परमार्थैरलं च नः।यथा पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम्॥ ७अतो हि न प्रियतरं नान्यत्किंचिद्भविष्यति।यथाभिषेको रामस्य राज्येनामिततेजसः॥ ८एताश्चान्याश्च सुहृदामुदासीनः कथाः शुभाः।आत्मसंपूजनीः शृण्वन्ययौ रामो महापथम्॥ ९न हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात्।नरः शक्नोत्यपाक्रष्टुमतिक्रान्तेऽपि राघवे॥ १०सर्वेषां स हि धर्मात्मा वर्णानां कुरुते दयाम्।चतुर्णां हि वयःस्थानां तेन ते तमनुव्रताः॥ ११स राजकुलमासाद्य महेन्द्रभवनोपमम्।राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन्॥ १२स सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः।संनिवर्त्य जनं सर्वं शुद्धान्तःपुरमभ्यगात्॥ १३ततः प्रविष्टे पितुरन्तिकं तदाजनः स सर्वो मुदितो नृपात्मजे।प्रतीक्षते तस्य पुनः स्म निर्गमंयथोदयं चन्द्रमसः सरित्पतिः॥ १४इति श्रीरामायणे अयोध्याकाण्डे पञ्चदशः सर्गः ॥ १५
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved