॥ ॐ श्री गणपतये नमः ॥

६१ सर्गः
व्यतीतायां तु शर्वर्यामादित्यस्योदये ततः।समेत्य राजकर्तारः सभामीयुर्द्विजातयः॥ १मार्कण्डेयोऽथ मौद्गल्यो वामदेवश्च काश्यपः।कात्ययनो गौतमश्च जाबालिश्च महायशाः॥ २एते द्विजाः सहामात्यैः पृथग्वाचमुदीरयन्।वसिष्ठमेवाभिमुखाः श्रेष्ठो राजपुरोहितम्॥ ३अतीता शर्वरी दुःखं या नो वर्षशतोपमा।अस्मिन्पञ्चत्वमापन्ने पुत्रशोकेन पार्थिवे॥ ४स्वर्गतश्च महाराजो रामश्चारण्यमाश्रितः।लक्ष्मणश्चापि तेजस्वी रामेणैव गतः सह॥ ५उभौ भरतशत्रुघ्नौ क्केकयेषु परंतपौ।पुरे राजगृहे रम्ये मातामहनिवेशने॥ ६इक्ष्वाकूणामिहाद्यैव कश्चिद्राजा विधीयताम्।अराजकं हि नो राष्ट्रं न विनाशमवाप्नुयात्॥ ७नाराजले जनपदे विद्युन्माली महास्वनः।अभिवर्षति पर्जन्यो महीं दिव्येन वारिणा॥ ८नाराजके जनपदे बीजमुष्टिः प्रकीर्यते।नाराकके पितुः पुत्रो भार्या वा वर्तते वशे॥ ९अराजके धनं नास्ति नास्ति भार्याप्यराजके।इदमत्याहितं चान्यत्कुतः सत्यमराजके॥ १०नाराजके जनपदे कारयन्ति सभां नराः।उद्यानानि च रम्याणि हृष्टाः पुण्यगृहाणि च॥ ११नाराजके जनपदे यज्ञशीला द्विजातयः।सत्राण्यन्वासते दान्ता ब्राह्मणाः संशितव्रताः॥ १२नाराजके जनपदे प्रभूतनटनर्तकाः।उत्सवाश्च समाजाश्च वर्धन्ते राष्ट्रवर्धनाः॥ १३नारजके जनपदे सिद्धार्था व्यवहारिणः।कथाभिरनुरज्यन्ते कथाशीलाः कथाप्रियैः॥ १४नाराजके जनपदे वाहनैः शीघ्रगामिभिः।नरा निर्यान्त्यरण्यानि नारीभिः सह कामिनः॥ १५नाराकजे जनपदे धनवन्तः सुरक्षिताः।शेरते विवृत द्वाराः कृषिगोरक्षजीविनः॥ १६नाराजके जनपदे वणिजो दूरगामिनः।गच्छन्ति क्षेममध्वानं बहुपुण्यसमाचिताः॥ १७नाराजके जनपदे चरत्येकचरो वशी।भावयन्नात्मनात्मानं यत्रसायंगृहो मुनिः॥ १८नाराजके जनपदे योगक्षेमं प्रवर्तते।न चाप्यराजके सेना शत्रून्विषहते युधि॥ १९यथा ह्यनुदका नद्यो यथा वाप्यतृणं वनम्।अगोपाला यथा गावस्तथा राष्ट्रमराजकम्॥ २०नाराजके जनपदे स्वकं भवति कस्यचित्।मत्स्या इव नरा नित्यं भक्षयन्ति परस्परम्॥ २१येहि संभिन्नमर्यादा नास्तिकाश्छिन्नसंशयाः।तेऽपि भावाय कल्पन्ते राजदण्डनिपीडिताः॥ २२अहो तम इवेदं स्यान्न प्रज्ञायेत किंचन।राजा चेन्न भवेँल्लोके विभजन्साध्वसाधुनी॥ २३जीवत्यपि महाराजे तवैव वचनं वयम्।नातिक्रमामहे सर्वे वेलां प्राप्येव सागरः॥ २४स नः समीक्ष्य द्विजवर्यवृत्तंनृपं विना राज्यमरण्यभूतम्।कुमारमिक्ष्वाकुसुतं वदान्यंत्वमेव राजानमिहाभिषिञ्चय॥ २५इति श्रीरामायणे अयोध्याकाण्डे एकषष्टितमः सर्गः ॥ ६१
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved