॥ ॐ श्री गणपतये नमः ॥

७४ सर्गः
अथ भूमिप्रदेशज्ञाः सूत्रकर्मविशारदाः।स्वकर्माभिरताः शूराः खनका यन्त्रकास्तथा॥ १कर्मान्तिकाः स्थपतयः पुरुषा यन्त्रकोविदाः।तथा वर्धकयश्चैव मार्गिणो वृक्षतक्षकाः॥ २कूपकाराः सुधाकारा वंशकर्मकृतस्तथा।समर्था ये च द्रष्टारः पुरतस्ते प्रतस्थिरे॥ ३स तु हर्षात्तमुद्देशं जनौघो विपुलः प्रयान्।अशोभत महावेगः सागरस्येव पर्वणि॥ ४ते स्ववारं समास्थाय वर्त्मकर्माणि कोविदाः।करणैर्विविधोपेतैः पुरस्तात्संप्रतस्थिरे॥ ५लतावल्लीश्च गुल्मांश्च स्थाणूनश्मन एव च।जनास्ते चक्रिरे मार्गं छिन्दन्तो विविधान्द्रुमान्॥ ६अवृक्षेषु च देशेषु केचिद्वृक्षानरोपयन्।केचित्कुठारैष्टङ्कैश्च दात्रैश्छिन्दन्क्वचित्क्वचित्॥ ७अपरे वीरणस्तम्बान्बलिनो बलवत्तराः।विधमन्ति स्म दुर्गाणि स्थलानि च ततस्ततः॥ ८अपरेऽपूरयन्कूपान्पांसुभिः श्वभ्रमायतम्।निम्नभागांस्तथा केचित्समांश्चक्रुः समन्ततः॥ ९बबन्धुर्बन्धनीयांश्च क्षोद्यान्संचुक्षुदुस्तदा।बिभिदुर्भेदनीयांश्च तांस्तान्देशान्नरास्तदा॥ १०अचिरेणैव कालेन परिवाहान्बहूदकान्।चक्रुर्बहुविधाकारान्सागरप्रतिमान्बहून्।उदपानान्बहुविधान्वेदिका परिमण्डितान्॥ ११ससुधाकुट्टिमतलः प्रपुष्पितमहीरुहः।मत्तोद्घुष्टद्विजगणः पताकाभिरलंकृतः॥ १२चन्दनोदकसंसिक्तो नानाकुसुमभूषितः।बह्वशोभत सेनायाः पन्थाः स्वर्गपथोपमः॥ १३आज्ञाप्याथ यथाज्ञप्ति युक्तास्तेऽधिकृता नराः।रमणीयेषु देशेषु बहुस्वादुफलेषु च॥ १४यो निवेशस्त्वभिप्रेतो भरतस्य महात्मनः।भूयस्तं शोभयामासुर्भूषाभिर्भूषणोपमम्॥ १५नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः।निवेशं स्थापयामासुर्भरतस्य महात्मनः॥ १६बहुपांसुचयाश्चापि परिखापरिवारिताः।तत्रेन्द्रकीलप्रतिमाः प्रतोलीवरशोभिताः॥ १७प्रासादमालासंयुक्ताः सौधप्राकारसंवृताः।पताका शोभिताः सर्वे सुनिर्मितमहापथाः॥ १८विसर्पद्भिरिवाकाशे विटङ्काग्रविमानकैः।समुच्छ्रितैर्निवेशास्ते बभुः शक्रपुरोपमाः॥ १९जाह्नवीं तु समासाद्य विविधद्रुम काननाम्।शीतलामलपानीयां महामीनसमाकुलाम्॥ २०सचन्द्रतारागणमण्डितं यथानभःक्षपायाममलं विराजते।नरेन्द्रमार्गः स तथा व्यराजतक्रमेण रम्यः शुभशिल्पिनिर्मितः॥ २१इति श्रीरामायणे अयोध्याकाण्डे चतुस्सप्ततितमः सर्गः ॥ ७४
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved