॥ ॐ श्री गणपतये नमः ॥

७६ सर्गः
तामार्यगणसंपूर्णां भरतः प्रग्रहां सभाम्।ददर्श बुद्धिसंपन्नः पूर्णचन्द्रां निशामिव॥ १आसनानि यथान्यायमार्याणां विशतां तदा।अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी॥ २राज्ञस्तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्मवित्।इदं पुरोहितो वाक्यं भरतं मृदु चाब्रवीत्॥ ३तात राजा दशरथः स्वर्गतो धर्ममाचरन्।धन धान्यवतीं स्फीतां प्रदाय पृथिवीं तव॥ ४रामस्तथा सत्यधृतिः सतां धर्ममनुस्मरन्।नाजहात्पितुरादेशं शशी ज्योत्स्नामिवोदितः॥ ५पित्रा भ्रात्रा च ते दत्तं राज्यं निहतकण्टकम्।तद्भुङ्क्ष्व मुदितामात्यः क्षिप्रमेवाभिषेचय॥ ६उदीच्याश्च प्रतीच्याश्च दाक्षिणात्याश्च केवलाः।कोट्यापरान्ताः सामुद्रा रत्नान्यभिहरन्तु ते॥ ७तच्छ्रुत्वा भरतो वाक्यं शोकेनाभिपरिप्लुतः।जगाम मनसा रामं धर्मज्ञो धर्मकाङ्क्षया॥ ८स बाष्पकलया वाचा कलहंसस्वरो युवा।विललाप सभामध्ये जगर्हे च पुरोहितम्॥ ९चरितब्रह्मचर्यस्य विद्या स्नातस्य धीमतः।धर्मे प्रयतमानस्य को राज्यं मद्विधो हरेत्॥ १०कथं दशरथाज्जातो भवेद्राज्यापहारकः।राज्यं चाहं च रामस्य धर्मं वक्तुमिहार्हसि॥ ११ज्येष्ठः श्रेष्ठश्च धर्मात्मा दिलीपनहुषोपमः।लब्धुमर्हति काकुत्स्थो राज्यं दशरथो यथा॥ १२अनार्यजुष्टमस्वर्ग्यं कुर्यां पापमहं यदि।इक्ष्वाकूणामहं लोके भवेयं कुलपांसनः॥ १३यद्धि मात्रा कृतं पापं नाहं तदभिरोचये।इहस्थो वनदुर्गस्थं नमस्यामि कृताञ्जलिः॥ १४राममेवानुगच्छामि स राजा द्विपदां वरः।त्रयाणामपि लोकानां राघवो राज्यमर्हति॥ १५तद्वाक्यं धर्मसंयुक्तं श्रुत्वा सर्वे सभासदः।हर्षान्मुमुचुरश्रूणि रामे निहितचेतसः॥ १६यदि त्वार्यं न शक्ष्यामि विनिवर्तयितुं वनात्।वने तत्रैव वत्स्यामि यथार्यो लक्ष्मणस्तथा॥ १७सर्वोपायं तु वर्तिष्ये विनिवर्तयितुं बलात्।समक्षमार्य मिश्राणां साधूनां गुणवर्तिनाम्॥ १८एवमुक्त्वा तु धर्मात्मा भरतो भ्रातृवत्सलः।समीपस्थमुवाचेदं सुमन्त्रं मन्त्रकोविदम्॥ १९तूर्णमुत्थाय गच्छ त्वं सुमन्त्र मम शासनात्।यात्रामाज्ञापय क्षिप्रं बलं चैव समानय॥ २०एवमुक्तः सुमन्त्रस्तु भरतेन महात्मना।प्रहृष्टः सोऽदिशत्सर्वं यथा संदिष्टमिष्टवत्॥ २१ताः प्रहृष्टाः प्रकृतयो बलाध्यक्षा बलस्य च।श्रुत्वा यात्रां समाज्ञप्तां राघवस्य निवर्तने॥ २२ततो योधाङ्गनाः सर्वा भर्तॄन्सर्वान्गृहेगृहे।यात्रा गमनमाज्ञाय त्वरयन्ति स्म हर्षिताः॥ २३ते हयैर्गोरथैः शीघ्रैः स्यन्दनैश्च मनोजवैः।सह योधैर्बलाध्यक्षा बलं सर्वमचोदयन्॥ २४सज्जं तु तद्बलं दृष्ट्वा भरतो गुरुसंनिधौ।रथं मे त्वरयस्वेति सुमन्त्रं पार्श्वतोऽब्रवीत्॥ २५भरतस्य तु तस्याज्ञां प्रतिगृह्य प्रहर्षितः।रथं गृहीत्वा प्रययौ युक्तं परमवाजिभिः॥ २६स राघवः सत्यधृतिः प्रतापवान्ब्रुवन्सुयुक्तं दृढसत्यविक्रमः।गुरुं महारण्यगतं यशस्विनंप्रसादयिष्यन्भरतोऽब्रवीत्तदा॥ २७तूर्णं समुत्थाय सुमन्त्र गच्छबलस्य योगाय बलप्रधानान्।आनेतुमिच्छामि हि तं वनस्थंप्रसाद्य रामं जगतो हिताय॥ २८स सूतपुत्रो भरतेन सम्यगाज्ञापितः संपरिपूर्णकामः।शशास सर्वान्प्रकृतिप्रधानान्बलस्य मुख्यांश्च सुहृज्जनं च॥ २९ततः समुत्थाय कुले कुले तेराजन्यवैश्या वृषलाश्च विप्राः।अयूयुजन्नुष्ट्ररथान्खरांश्चनागान्हयांश्चैव कुलप्रसूतान्॥ ३०इति श्रीरामायणे अयोध्याकाण्डे षट्सप्ततितमः सर्गः ॥ ७६
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved