॥ ॐ श्री गणपतये नमः ॥

७७ सर्गः
ततः समुत्थितः काल्यमास्थाय स्यन्दनोत्तमम्।प्रययौ भरतः शीघ्रं रामदर्शनकाङ्क्षया॥ १अग्रतः प्रययुस्तस्य सर्वे मन्त्रिपुरोधसः।अधिरुह्य हयैर्युक्तान्रथान्सूर्यरथोपमान्॥ २नवनागसहस्राणि कल्पितानि यथाविधि।अन्वयुर्भरतं यान्तमिक्ष्वाकु कुलनन्दनम्॥ ३षष्ठी रथसहस्राणि धन्विनो विविधायुधाः।अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम्॥ ४शतं सहस्राण्यश्वानां समारूढानि राघवम्।अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम्॥ ५कैकेयी च सुमित्रा च कौसल्या च यशस्विनी।रामानयनसंहृष्टा ययुर्यानेन भास्वता॥ ६प्रयाताश्चार्यसंघाता रामं द्रष्टुं सलक्ष्मणम्।तस्यैव च कथाश्चित्राः कुर्वाणा हृष्टमानसाः॥ ७मेघश्यामं महाबाहुं स्थिरसत्त्वं दृढव्रतम्।कदा द्रक्ष्यामहे रामं जगतः शोकनाशनम्॥ ८दृष्ट एव हि नः शोकमपनेष्यति राघवः।तमः सर्वस्य लोकस्य समुद्यन्निव भास्करः॥ ९इत्येवं कथयन्तस्ते संप्रहृष्टाः कथाः शुभाः।परिष्वजानाश्चान्योन्यं ययुर्नागरिकास्तदा॥ १०ये च तत्रापरे सर्वे संमता ये च नैगमाः।रामं प्रति ययुर्हृष्टाः सर्वाः प्रकृतयस्तदा॥ ११मणि काराश्च ये केचित्कुम्भकाराश्च शोभनाः।सूत्रकर्मकृतश्चैव ये च शस्त्रोपजीविनः॥ १२मायूरकाः क्राकचिका रोचका वेधकास्तथा।दन्तकाराः सुधाकारास्तथा गन्धोपजीविनः॥ १३सुवर्णकाराः प्रख्यातास्तथा कम्बलधावकाः।स्नापकाच्छादका वैद्या धूपकाः शौण्डिकास्तथा॥ १४रजकास्तुन्नवायाश्च ग्रामघोषमहत्तराः।शैलूषाश्च सह स्त्रीभिर्यान्ति कैवर्तकास्तथा॥ १५समाहिता वेदविदो ब्राह्मणा वृत्तसंमताः।गोरथैर्भरतं यान्तमनुजग्मुः सहस्रशः॥ १६सुवेषाः शुद्धवसनास्ताम्रमृष्टानुलेपनाः।सर्वे ते विविधैर्यानैः शनैर्भरतमन्वयुः॥ १७प्रहृष्टमुदिता सेना सान्वयात्कैकयीसुतम्।व्यवतिष्ठत सा सेना भरतस्यानुयायिनी॥ १८निरीक्ष्यानुगतां सेनां तां च गङ्गां शिवोदकाम्।भरतः सचिवान्सर्वानब्रवीद्वाक्यकोविदः॥ १९निवेशयत मे सैन्यमभिप्रायेण सर्वशः।विश्रान्तः प्रतरिष्यामः श्व इदानीं महानदीम्॥ २०दातुं च तावदिच्छामि स्वर्गतस्य महीपतेः।और्ध्वदेह निमित्तार्थमवतीर्योदकं नदीम्॥ २१तस्यैवं ब्रुवतोऽमात्यास्तथेत्युक्त्वा समाहिताः।न्यवेशयंस्तांश्छन्देन स्वेन स्वेन पृथक्पृथक्॥ २२निवेश्य गङ्गामनु तां महानदींचमूं विधानैः परिबर्ह शोभिनीम्।उवास रामस्य तदा महात्मनोविचिन्तयानो भरतो निवर्तनम्॥ २३इति श्रीरामायणे अयोध्याकाण्डे सप्तसप्ततितमः सर्गः ॥ ७७
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved