॥ ॐ श्री गणपतये नमः ॥

८१ सर्गः
गुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम्।ध्यानं जगाम तत्रैव यत्र तच्छ्रुतमप्रियम्॥ १सुकुमारो महासत्त्वः सिंहस्कन्धो महाभुजः।पुण्डरीक विशालाक्षस्तरुणः प्रियदर्शनः॥ २प्रत्याश्वस्य मुहूर्तं तु कालं परमदुर्मनाः।पपात सहसा तोत्रैर्हृदि विद्ध इव द्विपः॥ ३तदवस्थं तु भरतं शत्रुघ्नोऽनन्तर स्थितः।परिष्वज्य रुरोदोच्चैर्विसंज्ञः शोककर्शितः॥ ४ततः सर्वाः समापेतुर्मातरो भरतस्य ताः।उपवास कृशा दीना भर्तृव्यसनकर्शिताः॥ ५ताश्च तं पतितं भूमौ रुदन्त्यः पर्यवारयन्।कौसल्या त्वनुसृत्यैनं दुर्मनाः परिषस्वजे॥ ६वत्सला स्वं यथा वत्समुपगूह्य तपस्विनी।परिपप्रच्छ भरतं रुदन्ती शोकलालसा॥ ७पुत्रव्याधिर्न ते कच्चिच्छरीरं परिबाधते।अद्य राजकुलस्यास्य त्वदधीनं हि जीवितम्॥ ८त्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते।वृत्ते दशरथे राज्ञि नाथ एकस्त्वमद्य नः॥ ९कच्चिन्न लक्ष्मणे पुत्र श्रुतं ते किंचिदप्रियम्।पुत्र वा ह्येकपुत्रायाः सहभार्ये वनं गते॥ १०स मुहूर्तं समाश्वस्य रुदन्नेव महायशाः।कौसल्यां परिसान्त्व्येदं गुहं वचनमब्रवीत्॥ ११भ्राता मे क्वावसद्रात्रिं क्व सीता क्व च लक्ष्मणः।अस्वपच्छयने कस्मिन्किं भुक्त्वा गुह शंस मे॥ १२सोऽब्रवीद्भरतं पृष्टो निषादाधिपतिर्गुहः।यद्विधं प्रतिपेदे च रामे प्रियहितेऽतिथौ॥ १३अन्नमुच्चावचं भक्ष्याः फलानि विविधानि च।रामायाभ्यवहारार्थं बहुचोपहृतं मया॥ १४तत्सर्वं प्रत्यनुज्ञासीद्रामः सत्यपराक्रमः।न हि तत्प्रत्यगृह्णात्स क्षत्रधर्ममनुस्मरन्॥ १५न ह्यस्माभिः प्रतिग्राह्यं सखे देयं तु सर्वदा।इति तेन वयं राजन्ननुनीता महात्मना॥ १६लक्ष्मणेन समानीतं पीत्वा वारि महायशाः।औपवास्यं तदाकार्षीद्राघवः सह सीतया॥ १७ततस्तु जलशेषेण लक्ष्मणोऽप्यकरोत्तदा।वाग्यतास्ते त्रयः संध्यामुपासत समाहिताः॥ १८सौमित्रिस्तु ततः पश्चादकरोत्स्वास्तरं शुभम्।स्वयमानीय बर्हींषि क्षिप्रं राघव कारणात्॥ १९तस्मिन्समाविशद्रामः स्वास्तरे सह सीतया।प्रक्षाल्य च तयोः पादावपचक्राम लक्ष्मणः॥ २०एतत्तदिङ्गुदीमूलमिदमेव च तत्तृणम्।यस्मिन्रामश्च सीता च रात्रिं तां शयितावुभौ॥ २१नियम्य पृष्ठे तु तलाङ्गुलित्रवाञ्शरैः सुपूर्णाविषुधी परंतपः।महद्धनुः सज्यमुपोह्य लक्ष्मणोनिशामतिष्ठत्परितोऽस्य केवलम्॥ २२ततस्त्वहं चोत्तमबाणचापधृक्स्थितोऽभवं तत्र स यत्र लक्ष्मणः।अतन्द्रिभिर्ज्ञातिभिरात्तकार्मुकैर्महेन्द्रकल्पं परिपालयंस्तदा॥ २३इति श्रीरामायणे अयोध्याकाण्डे एकाशीतितमः सर्गः ॥ ८१
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved