॥ ॐ श्री गणपतये नमः ॥

८७ सर्गः
तया महत्या यायिन्या ध्वजिन्या वनवासिनः।अर्दिता यूथपा मत्ताः सयूथाः संप्रदुद्रुवुः॥ १ऋक्षाः पृषतसंघाश्च रुरवश्च समन्ततः।दृश्यन्ते वनराजीषु गिरिष्वपि नदीषु च॥ २स संप्रतस्थे धर्मात्मा प्रीतो दशरथात्मजः।वृतो महत्या नादिन्या सेनया चतुरङ्गया॥ ३सागरौघनिभा सेना भरतस्य महात्मनः।महीं संछादयामास प्रावृषि द्यामिवाम्बुदः॥ ४तुरंगौघैरवतता वारणैश्च महाजवैः।अनालक्ष्या चिरं कालं तस्मिन्काले बभूव भूः॥ ५स यात्वा दूरमध्वानं सुपरिश्रान्त वाहनः।उवाच भरतः श्रीमान्वसिष्ठं मन्त्रिणां वरम्॥ ६यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया।व्यक्तं प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत्॥ ७अयं गिरिश्चित्रकूटस्तथा मन्दाकिनी नदी।एतत्प्रकाशते दूरान्नीलमेघनिभं वनम्॥ ८गिरेः सानूनि रम्याणि चित्रकूटस्य संप्रति।वारणैरवमृद्यन्ते मामकैः पर्वतोपमैः॥ ९मुञ्चन्ति कुसुमान्येते नगाः पर्वतसानुषु।नीला इवातपापाये तोयं तोयधरा घनाः॥ १०किन्नराचरितोद्देशं पश्य शत्रुघ्न पर्वतम्।हयैः समन्तादाकीर्णं मकरैरिव सागरम्॥ ११एते मृगगणा भान्ति शीघ्रवेगाः प्रचोदिताः।वायुप्रविद्धाः शरदि मेघराज्य इवाम्बरे॥ १२कुर्वन्ति कुसुमापीडाञ्शिरःसु सुरभीनमी।मेघप्रकाशैः फलकैर्दाक्षिणात्या यथा नराः॥ १३निष्कूजमिव भूत्वेदं वनं घोरप्रदर्शनम्।अयोध्येव जनाकीर्णा संप्रति प्रतिभाति मा॥ १४खुरैरुदीरितो रेणुर्दिवं प्रच्छाद्य तिष्ठति।तं वहत्यनिलः शीघ्रं कुर्वन्निव मम प्रियम्॥ १५स्यन्दनांस्तुरगोपेतान्सूतमुख्यैरधिष्ठितान्।एतान्संपततः शीघ्रं पश्य शत्रुघ्न कानने॥ १६एतान्वित्रासितान्पश्य बर्हिणः प्रियदर्शनान्।एतमाविशतः शैलमधिवासं पतत्रिणाम्॥ १७अतिमात्रमयं देशो मनोज्ञः प्रतिभाति मा।तापसानां निवासोऽयं व्यक्तं स्वर्गपथो यथा॥ १८मृगा मृगीभिः सहिता बहवः पृषता वने।मनोज्ञ रूपा लक्ष्यन्ते कुसुमैरिव चित्रितः॥ १९साधु सैन्याः प्रतिष्ठन्तां विचिन्वन्तु च काननम्।यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ॥ २०भरतस्य वचः श्रुत्वा पुरुषाः शस्त्रपाणयः।विविशुस्तद्वनं शूरा धूमं च ददृशुस्ततः॥ २१ते समालोक्य धूमाग्रमूचुर्भरतमागताः।नामनुष्ये भवत्यग्निर्व्यक्तमत्रैव राघवौ॥ २२अथ नात्र नरव्याघ्रौ राजपुत्रौ परंतपौ।अन्ये रामोपमाः सन्ति व्यक्तमत्र तपस्विनः॥ २३तच्छ्रुत्वा भरतस्तेषां वचनं साधु संमतम्।सैन्यानुवाच सर्वांस्तानमित्रबलमर्दनः॥ २४यत्ता भवन्तस्तिष्ठन्तु नेतो गन्तव्यमग्रतः।अहमेव गमिष्यामि सुमन्त्रो गुरुरेव च॥ २५एवमुक्तास्ततः सर्वे तत्र तस्थुः समन्ततः।भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधत्॥ २६व्यवस्थिता या भरतेन सा चमूर्निरीक्षमाणापि च धूममग्रतः।बभूव हृष्टा नचिरेण जानतीप्रियस्य रामस्य समागमं तदा॥ २७इति श्रीरामायणे अयोध्याकाण्डे सप्ताशीतितमः सर्गः ॥ ८७
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved