॥ ॐ श्री गणपतये नमः ॥

८८ सर्गः
दीर्घकालोषितस्तस्मिन्गिरौ गिरिवनप्रियः।विदेह्याः प्रियमाकाङ्क्षन्स्वं च चित्तं विलोभयन्॥ १अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत्।भार्याममरसंकाशः शचीमिव पुरंदरः॥ २न राज्याद्भ्रंशनं भद्रे न सुहृद्भिर्विनाभवः।मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम्॥ ३पश्येममचलं भद्रे नानाद्विजगणायुतम्।शिखरैः खमिवोद्विद्धैर्धातुमद्भिर्विभूषितम्॥ ४केचिद्रजतसंकाशाः केचित्क्षतजसंनिभाः।पीतमाञ्जिष्ठवर्णाश्च केचिन्मणिवरप्रभाः॥ ५पुष्यार्ककेतुकाभाश्च केचिज्ज्योती रसप्रभाः।विराजन्तेऽचलेन्द्रस्य देशा धातुविभूषिताः॥ ६नानामृगगणद्वीपितरक्ष्वृक्षगणैर्वृतः।अदुष्टैर्भात्ययं शैलो बहुपक्षिसमाकुलः॥ ७आम्रजम्ब्वसनैर्लोध्रैः प्रियालैः पनसैर्धवैः।अङ्कोलैर्भव्यतिनिशैर्बिल्वतिन्दुकवेणुभिः॥ ८काश्मर्यरिष्टवरणैर्मधूकैस्तिलकैस्तथा।बदर्यामलकैर्नीपैर्वेत्रधन्वनबीजकैः॥ ९पुष्पवद्भिः फलोपेतैश्छायावद्भिर्मनोरमैः।एवमादिभिराकीर्णः श्रियं पुष्यत्ययं गिरिः॥ १०शैलप्रस्थेषु रम्येषु पश्येमान्कामहर्षणान्।किन्नरान्द्वंद्वशो भद्रे रममाणान्मनस्विनः॥ ११शाखावसक्तान्खड्गांश्च प्रवराण्यम्बराणि च।पश्य विद्याधरस्त्रीणां क्रीडेद्देशान्मनोरमान्॥ १२जलप्रपातैरुद्भेदैर्निष्यन्दैश्च क्वचित्क्वचित्।स्रवद्भिर्भात्ययं शैलः स्रवन्मद इव द्विपः॥ १३गुहासमीरणो गन्धान्नानापुष्पभवान्वहन्।घ्राणतर्पणमभ्येत्य कं नरं न प्रहर्षयेत्॥ १४यदीह शरदोऽनेकास्त्वया सार्धमनिन्दिते।लक्ष्मणेन च वत्स्यामि न मां शोकः प्रधक्ष्यति॥ १५बहुपुष्पफले रम्ये नानाद्विजगणायुते।विचित्रशिखरे ह्यस्मिन्रतवानस्मि भामिनि॥ १६अनेन वनवासेन मया प्राप्तं फलद्वयम्।पितुश्चानृणता धर्मे भरतस्य प्रियं तथा॥ १७वैदेहि रमसे कच्चिच्चित्रकूटे मया सह।पश्यन्ती विविधान्भावान्मनोवाक्कायसंयतान्॥ १८इदमेवामृतं प्राहू राज्ञां राजर्षयः परे।वनवासं भवार्थाय प्रेत्य मे प्रपितामहाः॥ १९शिलाः शैलस्य शोभन्ते विशालाः शतशोऽभितः।बहुला बहुलैर्वर्णैर्नीलपीतसितारुणैः॥ २०निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इव।ओषध्यः स्वप्रभा लक्ष्म्या भ्राजमानाः सहस्रशः॥ २१केचित्क्षयनिभा देशाः केचिदुद्यानसंनिभाः।केचिदेकशिला भान्ति पर्वतस्यास्य भामिनि॥ २२भित्त्वेव वसुधां भाति चित्रकूटः समुत्थितः।चित्रकूटस्य कूटोऽसौ दृश्यते सर्वतः शिवः॥ २३कुष्ठपुंनागतगरभूर्जपत्रोत्तरच्छदान्।कामिनां स्वास्तरान्पश्य कुशेशयदलायुतान्॥ २४मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रजः।कामिभिर्वनिते पश्य फलानि विविधानि च॥ २५वस्वौकसारां नलिनीमत्येतीवोत्तरान्कुरून्।पर्वतश्चित्रकूटोऽसौ बहुमूलफलोदकः॥ २६इमं तु कालं वनिते विजह्रिवांस्त्वया च सीते सह लक्ष्मणेन च।रतिं प्रपत्स्ये कुलधर्मवर्धिनींसतां पथि स्वैर्नियमैः परैः स्थितः॥ २७इति श्रीरामायणे अयोध्याकाण्डे अष्टाशीतितमः सर्गः ॥ ८८
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved