॥ ॐ श्री गणपतये नमः ॥

१०४ सर्गः
तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम्।विस्मिताः संगमं प्रेक्ष्य समवेता महर्षयः॥ १अन्तर्हितास्त्वृषिगणाः सिद्धाश्च परमर्षयः।तौ भ्रातरौ महात्मानौ काकुत्स्थौ प्रशशंसिरे॥ २स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ।श्रुत्वा वयं हि संभाषामुभयोः स्पृहयामहे॥ ३ततस्त्वृषिगणाः क्षिप्रं दशग्रीववधैषिणः।भरतं राजशार्दूलमित्यूचुः संगता वचः॥ ४कुले जात महाप्राज्ञ महावृत्त महायशः।ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे॥ ५सदानृणमिमं रामं वयमिच्छामहे पितुः।अनृणत्वाच्च कैकेय्याः स्वर्गं दशरथो गतः॥ ६एतावदुक्त्वा वचनं गन्धर्वाः समहर्षयः।राजर्षयश्चैव तथा सर्वे स्वां स्वां गतिं गताः॥ ७ह्लादितस्तेन वाक्येन शुभेन शुभदर्शनः।रामः संहृष्टवदनस्तानृषीनभ्यपूजयत्॥ ८स्रस्तगात्रस्तु भरतः स वाचा सज्जमानया।कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत्॥ ९राजधर्ममनुप्रेक्ष्य कुलधर्मानुसंततिम्।कर्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम्॥ १०रक्षितुं सुमहद्राज्यमहमेकस्तु नोत्सहे।पौरजानपदांश्चापि रक्तान्रञ्जयितुं तथा॥ ११ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च नः।त्वामेव प्रतिकाङ्क्षन्ते पर्जन्यमिव कर्षकाः॥ १२इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि।शक्तिमानसि काकुत्स्थ लोकस्य परिपालने॥ १३इत्युक्त्वा न्यपतद्भ्रातुः पादयोर्भरतस्तदा।भृशं संप्रार्थयामास राममेवं प्रियं वदः॥ १४तमङ्के भ्रातरं कृत्वा रामो वचनमब्रवीत्।श्यामं नलिनपत्राक्षं मत्तहंसस्वरः स्वयम्॥ १५आगता त्वामियं बुद्धिः स्वजा वैनयिकी च या।भृशमुत्सहसे तात रक्षितुं पृथिवीमपि॥ १६अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभिः।सर्वकार्याणि संमन्त्र्य सुमहान्त्यपि कारय॥ १७लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान्वा हिमं त्यजेत्।अतीयात्सागरो वेलां न प्रतिज्ञामहं पितुः॥ १८कामाद्वा तात लोभाद्वा मात्रा तुभ्यमिदं कृतम्।न तन्मनसि कर्तव्यं वर्तितव्यं च मातृवत्॥ १९एवं ब्रुवाणं भरतः कौसल्यासुतमब्रवीत्।तेजसादित्यसंकाशं प्रतिपच्चन्द्रदर्शनम्॥ २०अधिरोहार्य पादाभ्यां पादुके हेमभूषिते।एते हि सर्वलोकस्य योगक्षेमं विधास्यतः॥ २१सोऽधिरुह्य नरव्याघ्रः पादुके ह्यवरुह्य च।प्रायच्छत्सुमहातेजा भरताय महात्मने॥ २२स पादुके ते भरतः प्रतापवान्स्वलंकृते संपरिगृह्य धर्मवित्।प्रदक्षिणं चैव चकार राघवंचकार चैवोत्तमनागमूर्धनि॥ २३अथानुपूर्व्यात्प्रतिपूज्य तं जनंगुरूंश्च मन्त्रिप्रकृतीस्तथानुजौ।व्यसर्जयद्राघववंशवर्धनःस्थितः स्वधर्मे हिमवानिवाचलः॥ २४तं मातरो बाष्पगृहीतकण्ठोदुःखेन नामन्त्रयितुं हि शेकुः।स त्वेव मातॄरभिवाद्य सर्वारुदन्कुटीं स्वां प्रविवेश रामः॥ २५इति श्रीरामायणे अयोध्याकाण्डे चतुरधिकशततमः सर्गः ॥ १०४
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved