१२ सर्गः
राम प्रीतोऽस्मि भद्रं ते परितुष्टोऽस्मि लक्ष्मण।अभिवादयितुं यन्मां प्राप्तौ स्थः सह सीतया॥ १अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः।व्यक्तमुत्कण्ठते चापि मैथिली जनकात्मजा॥ २एषा हि सुकुमारी च दुःखैश्च न विमानिता।प्राज्यदोषं वनं प्रप्ता भर्तृस्नेहप्रचोदिता॥ ३यथैषा रमते राम इह सीता तथा कुरु।दुष्करं कृतवत्येषा वने त्वामनुगच्छती॥ ४एषा हि प्रकृतिः स्त्रीणामासृष्टे रघुनन्दन।समस्थमनुरज्यन्ते विषमस्थं त्यजन्ति च॥ ५शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा।गरुडानिलयोः शैघ्र्यमनुगच्छन्ति योषितः॥ ६इयं तु भवतो भार्या दोषैरेतैर्विवर्जिताः।श्लाघ्या च व्यपदेश्या च यथा देवी ह्यरुन्धती॥ ७अलंकृतोऽयं देशश्च यत्र सौमित्रिणा सह।वैदेह्या चानया राम वत्स्यसि त्वमरिंदम॥ ८एवमुक्तस्तु मुनिना राघवः संयताञ्जलिः।उवाच प्रश्रितं वाक्यमृषिं दीप्तमिवानलम्॥ ९धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगवः।गुणैः सभ्रातृभार्यस्य वरदः परितुष्यति॥ १०किं तु व्यादिश मे देशं सोदकं बहुकाननम्।यत्राश्रमपदं कृत्वा वसेयं निरतः सुखम्॥ ११ततोऽब्रवीन्मुनि श्रेष्ठः श्रुत्वा रामस्य भाषितम्।ध्यात्वा मुहूर्तं धर्मात्मा धीरो धीरतरं वचः॥ १२इतो द्वियोजने तात बहुमूलफलोदकः।देशो बहुमृगः श्रीमान्पञ्चवट्यभिविश्रुतः॥ १३तत्र गत्वाश्रमपदं कृत्वा सौमित्रिणा सह।रमस्व त्वं पितुर्वाक्यं यथोक्तमनुपालयन्॥ १४विदितो ह्येष वृत्तान्तो मम सर्वस्तवानघ।तपसश्च प्रभावेन स्नेहाद्दशरथस्य च॥ १५हृदयस्थश्च ते छन्दो विज्ञातस्तपसा मया।इह वासं प्रतिज्ञाय मया सह तपोवने॥ १६अतश्च त्वामहं ब्रूमि गच्छ पञ्चवटीमिति।स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते॥ १७स देशः श्लाघनीयश्च नातिदूरे च राघव।गोदावर्याः समीपे च मैथिली तत्र रंस्यते॥ १८प्राज्यमूलफलैश्चैव नानाद्विज गणैर्युतः।विविक्तश्च महाबाहो पुण्यो रम्यस्तथैव च॥ १९भवानपि सदारश्च शक्तश्च परिरक्षणे।अपि चात्र वसन्रामस्तापसान्पालयिष्यसि॥ २०एतदालक्ष्यते वीर मधुकानां महद्वनम्।उत्तरेणास्य गन्तव्यं न्यग्रोधमभिगच्छता॥ २१ततः स्थलमुपारुह्य पर्वतस्याविदूरतः।ख्यातः पञ्चवटीत्येव नित्यपुष्पितकाननः॥ २२अगस्त्येनैवमुक्तस्तु रामः सौमित्रिणा सह।सात्कृत्यामन्त्रयामास तमृषिं सत्यवादिनम्॥ २३तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ।तदाश्रमात्पञ्चवटीं जग्मतुः सह सीतया॥ २४गृहीतचापौ तु नराधिपात्मजौविषक्ततूणी समरेष्वकातरौ।यथोपदिष्टेन पथा महर्षिणाप्रजग्मतुः पञ्चवटीं समाहितौ॥ २५इति श्रीरामायणे अरण्यकाण्डे द्वादशः सर्गः ॥ १२
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved