१६ सर्गः
कृताभिषेको रामस्तु सीता सौमित्रिरेव च।तस्माद्गोदावरीतीरात्ततो जग्मुः स्वमाश्रमम्॥ १आश्रमं तमुपागम्य राघवः सहलक्ष्मणः।कृत्वा पौर्वाह्णिकं कर्म पर्णशालामुपागमत्॥ २स रामः पर्णशालायामासीनः सह सीतया।विरराज महाबाहुश्चित्रया चन्द्रमा इव।लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः॥ ३तदासीनस्य रामस्य कथासंसक्तचेतसः।तं देशं राक्षसी काचिदाजगाम यदृच्छया॥ ४सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः।भगिनी राममासाद्य ददर्श त्रिदशोपमम्॥ ५सिंहोरस्कं महाबाहुं पद्मपत्रनिभेक्षणम्।सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम्॥ ६राममिन्दीवरश्यामं कन्दर्पसदृशप्रभम्।बभूवेन्द्रोपमं दृष्ट्वा राक्षसी काममोहिता॥ ७सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी।विशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा॥ ८प्रियरूपं विरूपा सा सुस्वरं भैरवस्वना।तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी॥ ९न्यायवृत्तं सुदुर्वृत्ता प्रियमप्रियदर्शना।शरीरजसमाविष्टा राक्षसी राममब्रवीत्॥ १०जटी तापसरूपेण सभार्यः शरचापधृक्।आगतस्त्वमिमं देशं कथं राक्षससेवितम्॥ ११एवमुक्तस्तु राक्षस्या शूर्पणख्या परंतपः।ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे॥ १२आसीद्दशरथो नाम राजा त्रिदशविक्रमः।तस्याहमग्रजः पुत्रो रामो नाम जनैः श्रुतः॥ १३भ्रातायं लक्ष्मणो नाम यवीयान्मामनुव्रतः।इयं भार्या च वैदेही मम सीतेति विश्रुता॥ १४नियोगात्तु नरेन्द्रस्य पितुर्मातुश्च यन्त्रितः।धर्मार्थं धर्मकाङ्क्षी च वनं वस्तुमिहागतः॥ १५त्वां तु वेदितुमिच्छामि कथ्यतां कासि कस्य वा।इह वा किंनिमित्तं त्वमागता ब्रूहि तत्त्वतः॥ १६साब्रवीद्वचनं श्रुत्वा राक्षसी मदनार्दिता।श्रूयतां राम वक्ष्यामि तत्त्वार्थं वचनं मम॥ १७अहं शूर्पणखा नाम राक्षसी कामरूपिणी।अरण्यं विचरामीदमेका सर्वभयंकरा॥ १८रावणो नाम मे भ्राता राक्षसो राक्षसेश्वरः।प्रवृद्धनिद्रश्च सदा कुम्भकर्णो महाबलः॥ १९विभीषणस्तु धर्मात्मा न तु राक्षसचेष्टितः।प्रख्यातवीर्यौ च रणे भ्रातरौ खरदूषणौ॥ २०तानहं समतिक्रान्ता राम त्वापूर्वदर्शनात्।समुपेतास्मि भावेन भर्तारं पुरुषोत्तमम्।चिराय भव भर्ता मे सीतया किं करिष्यसि॥ २१विकृता च विरूपा च न सेयं सदृशी तव।अहमेवानुरूपा ते भार्यारूपेण पश्य माम्॥ २२इमां विरूपामसतीं करालां निर्णतोदरीम्।अनेन सह ते भ्रात्रा भक्षयिष्यामि मानुषीम्॥ २३ततः पर्वतशृङ्गाणि वनानि विविधानि च।पश्यन्सह मया कान्त दण्डकान्विचरिष्यसि॥ २४इत्येवमुक्तः काकुत्स्थः प्रहस्य मदिरेक्षणाम्।इदं वचनमारेभे वक्तुं वाक्यविशारदः॥ २५इति श्रीरामायणे अरण्यकाण्डे षोडशः सर्गः ॥ १६
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved