२४ सर्गः
अवष्टब्धधनुं रामं क्रुद्धं च रिपुघातिनम्।ददर्शाश्रममागम्य खरः सह पुरःसरैः॥ १तं दृष्ट्वा सगुणं चापमुद्यम्य खरनिःस्वनम्।रामस्याभिमुखं सूतं चोद्यतामित्यचोदयत्॥ २स खरस्याज्ञया सूतस्तुरगान्समचोदयत्।यत्र रामो महाबाहुरेको धुन्वन्धनुः स्थितः॥ ३तं तु निष्पतितं दृष्ट्वा सर्वे ते रजनीचराः।नर्दमाना महानादं सचिवाः पर्यवारयन्॥ ४स तेषां यातुधानानां मध्ये रतो गतः खरः।बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः॥ ५ततस्तं भीमधन्वानं क्रुद्धाः सर्वे निशाचराः।रामं नानाविधैः शस्त्रैरभ्यवर्षन्त दुर्जयम्॥ ६मुद्गरैरायसैः शूलैः प्रासैः खड्गैः परश्वधैः।राक्षसाः समरे रामं निजघ्नू रोषतत्पराः॥ ७ते बलाहकसंकाशा महानादा महाबलाः।अभ्यधावन्त काकुत्स्थं रामं युद्धे जिघांसवः॥ ८ते रामे शरवर्षाणि व्यसृजन्रक्षसां गुणाः।शैलेन्द्रमिव धाराभिर्वर्षमाणा महाधनाः॥ ९स तैः परिवृतो घोरै राघवो रक्षसां गणैः।तिथिष्विव महादेवो वृतः पारिषदां गणैः॥ १०तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः।प्रतिजग्राह विशिखैर्नद्योघानिव सागरः॥ ११स तैः प्रहरणैर्घोरैर्भिन्नगात्रो न विव्यथे।रामः प्रदीप्तैर्बहुभिर्वज्रैरिव महाचलः॥ १२स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः।बभूव रामः संध्याभ्रैर्दिवाकर इवावृतः॥ १३विषेदुर्देवगन्धर्वाः सिद्धाश्च परमर्षयः।एकं सहस्त्रैर्बहुभिस्तदा दृष्ट्वा समावृतम्॥ १४ततो रामः सुसंक्रुद्धो मण्डलीकृतकार्मुकः।ससर्ज निशितान्बाणाञ्शतशोऽथ सहस्रशः॥ १५दुरावारान्दुर्विषहान्कालपाशोपमान्रणे।मुमोच लीलया रामः कङ्कपत्रानजिह्मगान्॥ १६ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया।आददू रक्षसां प्राणान्पाशाः कालकृता इव॥ १७भित्त्वा राक्षसदेहांस्तांस्ते शरा रुधिराप्लुताः।अन्तरिक्षगता रेजुर्दीप्ताग्निसमतेजसः॥ १८असंख्येयास्तु रामस्य सायकाश्चापमण्डलात्।विनिष्पेतुरतीवोग्रा रक्षः प्राणापहारिणः॥ १९तैर्धनूंषि ध्वजाग्राणि वर्माणि च शिरांसि च।बहून्सहस्ताभरणानूरून्करिकरोपमान्॥ २०ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः।भीममार्तस्वरं चक्रुर्भिद्यमाना निशाचराः॥ २१तत्सैन्यं निशितैर्बाणैरर्दितं मर्मभेदिभिः।रामेण न सुखं लेभे शुष्कं वनमिवाग्निना॥ २२केचिद्भीमबलाः शूराः शूलान्खड्गान्परश्वधान्।चिक्षिपुः परमक्रुद्धा रामाय रजनीचराः॥ २३तानि बाणैर्महाबाहुः शस्त्राण्यावार्य राघवः।जहार समरे प्राणांश्चिच्छेद च शिरोधरान्॥ २४अवशिष्टाश्च ये तत्र विषण्णाश्च निशाचराः।खरमेवाभ्यधावन्त शरणार्थं शरार्दिताः॥ २५तान्सर्वान्पुनरादाय समाश्वास्य च दूषणः।अभ्यधावत काकुत्स्थं क्रुद्धो रुद्रमिवान्तकः॥ २६निवृत्तास्तु पुनः सर्वे दूषणाश्रयनिर्भयाः।राममेवाभ्यधावन्त सालतालशिलायुधाः॥ २७तद्बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम्।रामस्यास्य महाघोरं पुनस्तेषां च रक्षसाम्॥ २८इति श्रीरामायणे अरण्यकाण्डे चतुर्विंशतितमः सर्गः ॥ २४
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved