॥ ॐ श्री गणपतये नमः ॥

२७ सर्गः
निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह।खरस्याप्यभवत्त्रासो दृष्ट्वा रामस्य विक्रमम्॥ १स दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलम्।हतमेकेन रामेण दूषणस्त्रिशिरा अपि॥ २तद्बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः।आससाद खरो रामं नमुचिर्वासवं यथा॥ ३विकृष्य बलवच्चापं नाराचान्रक्तभोजनान्।खरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव॥ ४ज्यां विधुन्वन्सुबहुशः शिक्षयास्त्राणि दर्शयन्।चचार समरे मार्गाञ्शरै रथगतः खरः॥ ५स सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः।पूरयामास तं दृष्ट्वा रामोऽपि सुमहद्धनुः॥ ६स सायकैर्दुर्विषहैः सस्फुलिङ्गैरिवाग्निभिः।नभश्चकाराविवरं पर्जन्य इव वृष्टिभिः॥ ७तद्बभूव शितैर्बाणैः खररामविसर्जितैः।पर्याकाशमनाकाशं सर्वतः शरसंकुलम्॥ ८शरजालावृतः सूर्यो न तदा स्म प्रकाशते।अन्योन्यवधसंरम्भादुभयोः संप्रयुध्यतोः॥ ९ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः।आजघान रणे रामं तोत्रैरिव महाद्विपम्॥ १०तं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम्।ददृशुः सर्वभूतानि पाशहस्तमिवान्तकम्॥ ११तं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम्।दृष्ट्वा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा॥ १२ततः सूर्यनिकाशेन रथेन महता खरः।आससाद रणे रामं पतङ्ग इव पावकम्॥ १३ततोऽस्य सशरं चापं मुष्टिदेशे महात्मनः।खरश्चिच्छेद रामस्य दर्शयन्पाणिलाघवम्॥ १४स पुनस्त्वपरान्सप्त शरानादाय वर्मणि।निजघान रणे क्रुद्धः शक्राशनिसमप्रभान्॥ १५ततस्तत्प्रहतं बाणैः खरमुक्तैः सुपर्वभिः।पपात कवचं भूमौ रामस्यादित्यवर्चसः॥ १६स शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघवः।रराज समरे रामो विधूमोऽग्निरिव ज्वलन्॥ १७ततो गम्भीरनिर्ह्रादं रामः शत्रुनिबर्हणः।चकारान्ताय स रिपोः सज्यमन्यन्महद्धनुः॥ १८सुमहद्वैष्णवं यत्तदतिसृष्टं महर्षिणा।वरं तद्धनुरुद्यम्य खरं समभिधावत॥ १९ततः कनकपुङ्खैस्तु शरैः संनतपर्वभिः।चिच्छेद रामः संक्रुद्धः खरस्य समरे ध्वजम्॥ २०स दर्शनीयो बहुधा विच्छिन्नः काञ्चनो ध्वजः।जगाम धरणीं सूर्यो देवतानामिवाज्ञया॥ २१तं चतुर्भिः खरः क्रुद्धो रामं गात्रेषु मार्गणैः।विव्याध हृदि मर्मज्ञो मातङ्गमिव तोमरैः॥ २२स रामो बहुभिर्बाणैः खरकार्मुकनिःसृतैः।विद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम्॥ २३स धनुर्धन्विनां श्रेष्ठः प्रगृह्य परमाहवे।मुमोच परमेष्वासः षट्शरानभिलक्षितान्॥ २४शिरस्येकेन बाणेन द्वाभ्यां बाह्वोरथार्पयत्।त्रिभिश्चन्द्रार्धवक्त्रैश्च वक्षस्यभिजघान ह॥ २५ततः पश्चान्महातेजा नाराचान्भास्करोपमान्।जिघांसू राक्षसं क्रुद्धस्त्रयोदश शिलाशितान्॥ २६ततोऽस्य युगमेकेन चतुर्भिश्चतुरो हयान्।षष्ठेन च शिरः संख्ये चिच्छेद खरसारथेः॥ २७त्रिभिस्त्रिवेणुं बलवान्द्वाभ्यामक्षं महाबलः।द्वादशेन तु बाणेन खरस्य सशरं धनुः।छित्त्वा वज्रनिकाशेन राघवः प्रहसन्निव।त्रयोदशेनेन्द्रसमो बिभेद समरे खरम्॥ २८प्रभग्नधन्वा विरथो हताश्वो हतसारथिः।गदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा॥ २९तत्कर्म रामस्य महारथस्यसमेत्य देवाश्च महर्षयश्च।अपूजयन्प्राञ्जलयः प्रहृष्टास्तदा विमानाग्रगताः समेताः॥ ३०इति श्रीरामायणे अरण्यकाण्डे सप्तविंशतितमः सर्गः ॥ २७
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved