॥ ॐ श्री गणपतये नमः ॥

२८ सर्गः
खरं तु विरथं रामो गदापाणिमवस्थितम्।मृदुपूर्वं महातेजाः परुषं वाक्यमब्रवीत्॥ १गजाश्वरथसंबाधे बले महति तिष्ठता।कृतं सुदारुणं कर्म सर्वलोकजुगुप्सितम्॥ २उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत्।त्रयाणामपि लोकानामीश्वरोऽपि न तिष्ठति॥ ३कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर।तीक्ष्णं सर्वजनो हन्ति सर्पं दुष्टमिवागतम्॥ ४लोभात्पापानि कुर्वाणः कामाद्वा यो न बुध्यते।भ्रष्टः पश्यति तस्यान्तं ब्राह्मणी करकादिव॥ ५वसतो दण्डकारण्ये तापसान्धर्मचारिणः।किं नु हत्वा महाभागान्फलं प्राप्स्यसि राक्षस॥ ६न चिरं पापकर्माणः क्रूरा लोकजुगुप्सिताः।ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूला इव द्रुमाः॥ ७अवश्यं लभते कर्ता फलं पापस्य कर्मणः।घोरं पर्यागते काले द्रुमः पुष्पमिवार्तवम्॥ ८नचिरात्प्राप्यते लोके पापानां कर्मणां फलम्।सविषाणामिवान्नानां भुक्तानां क्षणदाचर॥ ९पापमाच्चरतां घोरं लोकस्याप्रियमिच्छताम्।अहमासादितो राजा प्राणान्हन्तुं निशाचर॥ १०अद्य हि त्वां मया मुक्ताः शराः काञ्चनभूषणाः।विदार्य निपतिष्यन्ति वल्मीकमिव पन्नगाः॥ ११ये त्वया दण्डकारण्ये भक्षिता धर्मचारिणः।तानद्य निहतः संख्ये ससैन्योऽनुगमिष्यसि॥ १२अद्य त्वां निहतं बाणैः पश्यन्तु परमर्षयः।निरयस्थं विमानस्था ये त्वया हिंसिताः पुरा॥ १३प्रहर त्वं यथाकामं कुरु यत्नं कुलाधम।अद्य ते पातयिष्यामि शिरस्तालफलं यथा॥ १४एवमुक्तस्तु रामेण क्रुद्धः संरक्तलोचनः।प्रत्युवाच ततो रामं प्रहसन्क्रोधमूर्छितः॥ १५प्राकृतान्राक्षसान्हत्वा युद्धे दशरथात्मज।आत्मना कथमात्मानमप्रशस्यं प्रशंससि॥ १६विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः।कथयन्ति न ते किंचित्तेजसा स्वेन गर्विताः॥ १७प्राकृतास्त्वकृतात्मानो लोके क्षत्रियपांसनाः।निरर्थकं विकत्थन्ते यथा राम विकत्थसे॥ १८कुलं व्यपदिशन्वीरः समरे कोऽभिधास्यति।मृत्युकाले हि संप्राप्ते स्वयमप्रस्तवे स्तवम्॥ १९सर्वथा तु लघुत्वं ते कत्थनेन विदर्शितम्।सुवर्णप्रतिरूपेण तप्तेनेव कुशाग्निना॥ २०न तु मामिह तिष्ठन्तं पश्यसि त्वं गदाधरम्।धराधरमिवाकम्प्यं पर्वतं धातुभिश्चितम्॥ २१पर्याप्तोऽहं गदापाणिर्हन्तुं प्राणान्रणे तव।त्रयाणामपि लोकानां पाशहस्त इवान्तकः॥ २२कामं बह्वपि वक्तव्यं त्वयि वक्ष्यामि न त्वहम्।अस्तं गच्छेद्धि सविता युद्धविघ्रस्ततो भवेत्॥ २३चतुर्दश सहस्राणि राक्षसानां हतानि ते।त्वद्विनाशात्करोम्यद्य तेषामश्रुप्रमार्जनम्॥ २४इत्युक्त्वा परमक्रुद्धस्तां गदां परमाङ्गदाम्।खरश्चिक्षेप रामाय प्रदीप्तामशनिं यथा॥ २५खरबाहुप्रमुक्ता सा प्रदीप्ता महती गदा।भस्मवृक्षांश्च गुल्मांश्च कृत्वागात्तत्समीपतः॥ २६तामापतन्तीं ज्वलितां मृत्युपाशोपमां गदा।अन्तरिक्षगतां रामश्चिच्छेद बहुधा शरैः॥ २७सा विशीर्णा शरैर्भिन्ना पपात धरणीतले।गदामन्त्रौषधिबलैर्व्यालीव विनिपातिता॥ २८इति श्रीरामायणे अरण्यकाण्डे अष्टाविंशतितमः सर्गः ॥ २८
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved