॥ ॐ श्री गणपतये नमः ॥

३४ सर्गः
मारीच श्रूयतां तात वचनं मम भाषतः।आर्तोऽस्मि मम चार्तस्य भवान्हि परमा गतिः॥ १जानीषे त्वं जनस्थानं भ्राता यत्र खरो मम।दूषणश्च महाबाहुः स्वसा शूर्पणखा च मे॥ २त्रिशिराश्च महातेजा राक्षसः पिशिताशनः।अन्ये च बहवः शूरा लब्धलक्षा निशाचराः॥ ३वसन्ति मन्नियोगेन अधिवासं च राक्षसः।बाधमाना महारण्ये मुनीन्ये धर्मचारिणः॥ ४चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्।शूराणां लब्धलक्षाणां खरचित्तानुवर्तिनाम्॥ ५ते त्विदानीं जनस्थाने वसमाना महाबलाः।संगताः परमायत्ता रामेण सह संयुगे॥ ६तेन संजातरोषेण रामेण रणमूर्धनि।अनुक्त्वा परुषं किंचिच्छरैर्व्यापारितं धनुः॥ ७चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्।निहतानि शरैस्तीक्ष्णैर्मानुषेण पदातिना॥ ८खरश्च निहतः संख्ये दूषणश्च निपातितः।हत्वा त्रिशिरसं चापि निर्भया दण्डकाः कृताः॥ ९पित्रा निरस्तः क्रुद्धेन सभार्यः क्षीणजीवितः।स हन्ता तस्य सैन्यस्य रामः क्षत्रियपांसनः॥ १०अशीलः कर्कशस्तीक्ष्णो मूर्खो लुब्धोऽजितेन्द्रियः।त्यक्तधर्मस्त्वधर्मात्मा भूतानामहिते रतः॥ ११येन वैरं विनारण्ये सत्त्वमाश्रित्य केवलम्।कर्णनासापहारेण भगिनी मे विरूपिता॥ १२तस्य भार्यां जनस्थानात्सीतां सुरसुतोपमाम्।आनयिष्यामि विक्रम्य सहायस्तत्र मे भव॥ १३त्वया ह्यहं सहायेन पार्श्वस्थेन महाबल।भ्रातृभिश्च सुरान्युद्धे समग्रान्नाभिचिन्तये॥ १४तत्सहायो भव त्वं मे समर्थो ह्यसि राक्षस।वीर्ये युद्धे च दर्पे च न ह्यस्ति सदृशस्तव॥ १५एतदर्थमहं प्राप्तस्त्वत्समीपं निशाचर।शृणु तत्कर्म साहाय्ये यत्कार्यं वचनान्मम॥ १६सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः।आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर॥ १७त्वां तु निःसंशयं सीता दृष्ट्वा तु मृगरूपिणम्।गृह्यतामिति भर्तारं लक्ष्मणं चाभिधास्यति॥ १८ततस्तयोरपाये तु शून्ये सीतां यथासुखम्।निराबाधो हरिष्यामि राहुश्चन्द्रप्रभामिव॥ १९ततः पश्चात्सुखं रामे भार्याहरणकर्शिते।विस्रब्धं प्रहरिष्यामि कृतार्थेनान्तरात्मना॥ २०तस्य रामकथां श्रुत्वा मारीचस्य महात्मनः।शुष्कं समभवद्वक्त्रं परित्रस्तो बभूव च॥ २१स रावणं त्रस्तविषण्णचेतामहावने रामपराक्रमज्ञः।कृताञ्जलिस्तत्त्वमुवाच वाक्यंहितं च तस्मै हितमात्मनश्च॥ २२इति श्रीरामायणे अरण्यकाण्डे चतुस्त्रिंशः सर्गः ॥ ३४
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved