३७ सर्गः
एवमस्मि तदा मुक्तः कथंचित्तेन संयुगे।इदानीमपि यद्वृत्तं तच्छृणुष्व यदुत्तरम्॥ १राक्षसाभ्यामहं द्वाभ्यामनिर्विण्णस्तथा कृतः।सहितो मृगरूपाभ्यां प्रविष्टो दण्डकावनम्॥ २दीप्तजिह्वो महाकायस्तीक्ष्णशृण्गो महाबलः।व्यचरन्दण्डकारण्यं मांसभक्षो महामृगः॥ ३अग्निहोत्रेषु तीर्थेषु चैत्यवृक्षेषु रावण।अत्यन्तघोरो व्यचरंस्तापसांस्तान्प्रधर्षयन्॥ ४निहत्य दण्डकारण्ये तापसान्धर्मचारिणः।रुधिराणि पिबंस्तेषां तथा मांसानि भक्षयन्॥ ५ऋषिमांसाशनः क्रूरस्त्रासयन्वनगोचरान्।तदा रुधिरमत्तोऽहं व्यचरं दण्डकावनम्॥ ६तदाहं दण्डकारण्ये विचरन्धर्मदूषकः।आसादयं तदा रामं तापसं धर्ममाश्रितम्॥ ७वैदेहीं च महाभागां लक्ष्मणं च महारथम्।तापसं नियताहारं सर्वभूतहिते रतम्॥ ८सोऽहं वनगतं रामं परिभूय महाबलम्।तापसोऽयमिति ज्ञात्वा पूर्ववैरमनुस्मरन्॥ ९अभ्यधावं सुसंक्रुद्धस्तीक्ष्णशृङ्गो मृगाकृतिः।जिघांसुरकृतप्रज्ञस्तं प्रहारमनुस्मरन्॥ १०तेन मुक्तास्त्रयो बाणाः शिताः शत्रुनिबर्हणाः।विकृष्य बलवच्चापं सुपर्णानिलतुल्यगाः॥ ११ते बाणा वज्रसंकाशाः सुघोरा रक्तभोजनाः।आजग्मुः सहिताः सर्वे त्रयः संनतपर्वणः॥ १२पराक्रमज्ञो रामस्य शठो दृष्टभयः पुरा।समुत्क्रान्तस्ततो मुक्तस्तावुभौ राक्षसौ हतौ॥ १३शरेण मुक्तो रामस्य कथंचित्प्राप्य जीवितम्।इह प्रव्राजितो युक्तस्तापसोऽहं समाहितः॥ १४वृक्षे वृक्षे हि पश्यामि चीरकृष्णाजिनाम्बरम्।गृहीतधनुषं रामं पाशहस्तमिवान्तकम्॥ १५अपि रामसहस्राणि भीतः पश्यामि रावण।रामभूतमिदं सर्वमरण्यं प्रतिभाति मे॥ १६राममेव हि पश्यामि रहिते राक्षसेश्वर।दृष्ट्वा स्वप्नगतं राममुद्भ्रमामि विचेतनः॥ १७रकारादीनि नामानि रामत्रस्तस्य रावण।रत्नानि च रथाश्चैव त्रासं संजनयन्ति मे॥ १८अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम्।रणे रामेण युध्यस्व क्षमां वा कुरु राक्षस।न ते रामकथा कार्या यदि मां द्रष्टुमिच्छसि॥ १९इदं वचो बन्धुहितार्थिना मयायथोच्यमानं यदि नाभिपत्स्यसे।सबान्धवस्त्यक्ष्यसि जीवितं रणेहतोऽद्य रामेण शरैरजिह्मगैः॥ २०इति श्रीरामायणे अरण्यकाण्डे सप्तत्रिंशः सर्गः ॥ ३७
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved