३८ सर्गः
मारीचेन तु तद्वाक्यं क्षमं युक्तं च रावणः।उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम्॥ १तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः।अब्रवीत्परुषं वाक्यमयुक्तं कालचोदितः॥ २यत्किलैतदयुक्तार्थं मारीच मयि कथ्यते।वाक्यं निष्फलमत्यर्थं बीजमुप्तमिवोषरे॥ ३त्वद्वाक्यैर्न तु मां शक्यं भेत्तुं रामस्य संयुगे।पापशीलस्य मूर्खस्य मानुषस्य विशेषतः॥ ४यस्त्यक्त्वा सुहृदो राज्यं मातरं पितरं तथा।स्त्रीवाक्यं प्राकृतं श्रुत्वा वनमेकपदे गतः॥ ५अवश्यं तु मया तस्य संयुगे खरघातिनः।प्राणैः प्रियतरा सीता हर्तव्या तव संनिधौ॥ ६एवं मे निश्चिता बुद्धिर्हृदि मारीच वर्तते।न व्यावर्तयितुं शक्या सेन्द्रैरपि सुरासुरैः॥ ७दोषं गुणं वा संपृष्टस्त्वमेवं वक्तुमर्हसि।अपायं वाप्युपायं वा कार्यस्यास्य विनिश्चये॥ ८संपृष्टेन तु वक्तव्यं सचिवेन विपश्चिता।उद्यताञ्जलिना राज्ञो य इच्छेद्भूतिमात्मनः॥ ९वाक्यमप्रतिकूलं तु मृदुपूर्वं शुभं हितम्।उपचारेण युक्तं च वक्तव्यो वसुधाधिपः॥ १०सावमर्दं तु यद्वाक्यं मारीच हितमुच्यते।नाभिनन्दति तद्राजा मानार्हो मानवर्जितम्॥ ११पञ्चरूपाणि राजानो धारयन्त्यमितौजसः।अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च।औष्ण्यं तथा विक्रमं च सौम्यं दण्डं प्रसन्नताम्॥ १२तस्मात्सर्वास्ववस्थासु मान्याः पूज्याश्च पार्थिवाः।त्वं तु धर्ममविज्ञाय केवलं मोहमास्थितः॥ १३अभ्यागतं मां दौरात्म्यात्परुषं वदसीदृशम्।गुणदोषौ न पृच्छामि क्षमं चात्मनि राक्षस।अस्मिंस्तु स भवान्कृत्ये साहाय्यं कर्तुमर्हति॥ १४सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः।प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि॥ १५त्वां तु मायामृगं दृष्ट्वा काञ्चनं जातविस्मया।आनयैनमिति क्षिप्रं रामं वक्ष्यति मैथिली॥ १६अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम्।आनयिष्यामि वैदेहीं सहस्राक्षः शचीमिव॥ १७एवं कृत्वा त्विदं कार्यं यथेष्टं गच्छ राक्षस।राज्यस्यार्धं प्रदास्यामि मारीच तव सुव्रत॥ १८गच्छ सौम्य शिवं मार्गं कार्यस्यास्य विवृद्धये।प्राप्य सीतामयुद्धेन वञ्चयित्वा तु राघवम्।लङ्कां प्रति गमिष्यामि कृतकार्यः सह त्वया॥ १९एतत्कार्यमवश्यं मे बलादपि करिष्यसि।राज्ञो हि प्रतिकूलस्थो न जातु सुखमेधते॥ २०आसाद्य तं जीवितसंशयस्तेमृत्युर्ध्रुवो ह्यद्य मया विरुध्य।एतद्यथावत्परिगृह्य बुद्ध्यायदत्र पथ्यं कुरु तत्तथा त्वम्॥ २१इति श्रीरामायणे अरण्यकाण्डे अष्टत्रिंशः सर्गः ॥ ३८
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved