॥ ॐ श्री गणपतये नमः ॥

४१ सर्गः
सा तं संप्रेक्ष्य सुश्रोणी कुसुमानि विचिन्वती।हेमराजतवर्णाभ्यां पार्श्वाभ्यामुपशोभितम्॥ १प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी।भर्तारमपि चाक्रन्दल्लक्ष्मणं चैव सायुधम्॥ २तयाहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ।वीक्षमाणौ तु तं देशं तदा ददृशतुर्मृगम्॥ ३शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो राममब्रवीत्।तमेवैनमहं मन्ये मारीचं राक्षसं मृगम्॥ ४चरन्तो मृगयां हृष्टाः पापेनोपाधिना वने।अनेन निहता राम राजानः कामरूपिणा॥ ५अस्य मायाविदो मायामृगरूपमिदं कृतम्।भानुमत्पुरुषव्याघ्र गन्धर्वपुरसंनिभम्॥ ६मृगो ह्येवंविधो रत्नविचित्रो नास्ति राघव।जगत्यां जगतीनाथ मायैषा हि न संशयः॥ ७एवं ब्रुवाणं काकुत्स्थं प्रतिवार्य शुचिस्मिता।उवाच सीता संहृष्टा छद्मना हृतचेतना॥ ८आर्यपुत्राभिरामोऽसौ मृगो हरति मे मनः।आनयैनं महाबाहो क्रीडार्थं नो भविष्यति॥ ९इहाश्रमपदेऽस्माकं बहवः पुण्यदर्शनाः।मृगाश्चरन्ति सहिताश्चमराः सृमरास्तथा॥ १०ऋक्षाः पृषतसंघाश्च वानराः किंनरास्तथा।विचरन्ति महाबाहो रूपश्रेष्ठा महाबलाः॥ ११न चास्य सदृशो राजन्दृष्टपूर्वो मृगः पुरा।तेजसा क्षमया दीप्त्या यथायं मृगसत्तमः॥ १२नानावर्णविचित्राङ्गो रत्नबिन्दुसमाचितः।द्योतयन्वनमव्यग्रं शोभते शशिसंनिभः॥ १३अहो रूपमहो लक्ष्मीः स्वरसंपच्च शोभना।मृगोऽद्भुतो विचित्रोऽसौ हृदयं हरतीव मे॥ १४यदि ग्रहणमभ्येति जीवन्नेव मृगस्तव।आश्चर्यभूतं भवति विस्मयं जनयिष्यति॥ १५समाप्तवनवासानां राज्यस्थानां च नः पुनः।अन्तःपुरविभूषार्थो मृग एष भविष्यति॥ १६भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो।मृगरूपमिदं दिव्यं विस्मयं जनयिष्यति॥ १७जीवन्न यदि तेऽभ्येति ग्रहणं मृगसत्तमः।अजिनं नरशार्दूल रुचिरं मे भविष्यति॥ १८निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि।शष्पबृस्यां विनीतायामिच्छाम्यहमुपासितुम्॥ १९कामवृत्तमिदं रौद्रं स्त्रीणामसदृशं मतम्।वपुषा त्वस्य सत्त्वस्य विस्मयो जनितो मम॥ २०तेन काञ्चनरोम्णा तु मणिप्रवरशृङ्गिणा।तरुणादित्यवर्णेन नक्षत्रपथवर्चसा।बभूव राघवस्यापि मनो विस्मयमागतम्॥ २१एवं सीतावचः श्रुत्वा दृष्ट्वा च मृगमद्भुतम्।उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः॥ २२पश्य लक्ष्मण वैदेह्याः स्पृहां मृगगतामिमाम्।रूपश्रेष्ठतया ह्येष मृगोऽद्य न भविष्यति॥ २३न वने नन्दनोद्देशे न चैत्ररथसंश्रये।कुतः पृथिव्यां सौमित्रे योऽस्य कश्चित्समो मृगः॥ २४प्रतिलोमानुलोमाश्च रुचिरा रोमराजयः।शोभन्ते मृगमाश्रित्य चित्राः कनकबिन्दुभिः॥ २५पश्यास्य जृम्भमाणस्य दीप्तामग्निशिखोपमाम्।जिह्वां मुखान्निःसरन्तीं मेघादिव शतह्रदाम्॥ २६मसारगल्वर्कमुखः शङ्खमुक्तानिभोदरः।कस्य नामानिरूप्योऽसौ न मनो लोभयेन्मृगः॥ २७कस्य रूपमिदं दृष्ट्वा जाम्बूनदमयप्रभम्।नानारत्नमयं दिव्यं न मनो विस्मयं व्रजेत्॥ २८मांसहेतोरपि मृगान्विहारार्थं च धन्विनः।घ्नन्ति लक्ष्मण राजानो मृगयायां महावने॥ २९धनानि व्यवसायेन विचीयन्ते महावने।धातवो विविधाश्चापि मणिरत्नसुवर्णिनः॥ ३०तत्सारमखिलं नॄणां धनं निचयवर्धनम्।मनसा चिन्तितं सर्वं यथा शुक्रस्य लक्ष्मण॥ ३१अर्थी येनार्थकृत्येन संव्रजत्यविचारयन्।तमर्थमर्थशास्त्रज्ञः प्राहुरर्थ्याश्च लक्ष्मण॥ ३२एतस्य मृगरत्नस्य परार्ध्ये काञ्चनत्वचि।उपवेक्ष्यति वैदेही मया सह सुमध्यमा॥ ३३न कादली न प्रियकी न प्रवेणी न चाविकी।भवेदेतस्य सदृशी स्पर्शनेनेति मे मतिः॥ ३४एष चैव मृगः श्रीमान्यश्च दिव्यो नभश्चरः।उभावेतौ मृगौ दिव्यौ तारामृगमहीमृगौ॥ ३५यदि वायं तथा यन्मां भवेद्वदसि लक्ष्मण।मायैषा राक्षसस्येति कर्तव्योऽस्य वधो मया॥ ३६एतेन हि नृशंसेन मारीचेनाकृतात्मना।वने विचरता पूर्वं हिंसिता मुनिपुंगवाः॥ ३७उत्थाय बहवो येन मृगयायां जनाधिपाः।निहताः परमेष्वासास्तस्माद्वध्यस्त्वयं मृगः॥ ३८पुरस्तादिह वातापिः परिभूय तपस्विनः।उदरस्थो द्विजान्हन्ति स्वगर्भोऽश्वतरीमिव॥ ३९स कदाचिच्चिराल्लोके आससाद महामुनिम्।अगस्त्यं तेजसा युक्तं भक्ष्यस्तस्य बभूव ह॥ ४०समुत्थाने च तद्रूपं कर्तुकामं समीक्ष्य तम्।उत्स्मयित्वा तु भगवान्वातापिमिदमब्रवीत्॥ ४१त्वयाविगण्य वातापे परिभूताश्च तेजसा।जीवलोके द्विजश्रेष्ठास्तस्मादसि जरां गतः॥ ४२एवं तन्न भवेद्रक्षो वातापिरिव लक्ष्मण।मद्विधं योऽतिमन्येत धर्मनित्यं जितेन्द्रियम्॥ ४३भवेद्धतोऽयं वातापिरगस्त्येनेव मा गतिः।इह त्वं भव संनद्धो यन्त्रितो रक्ष मैथिलीम्॥ ४४अस्यामायत्तमस्माकं यत्कृत्यं रघुनन्दन।अहमेनं वधिष्यामि ग्रहीष्याम्यथ वा मृगम्॥ ४५यावद्गच्छामि सौमित्रे मृगमानयितुं द्रुतम्।पश्य लक्ष्मण वैदेहीं मृगत्वचि गतस्पृहाम्॥ ४६त्वचा प्रधानया ह्येष मृगोऽद्य न भविष्यति।अप्रमत्तेन ते भाव्यमाश्रमस्थेन सीतया॥ ४७यावत्पृषतमेकेन सायकेन निहन्म्यहम्।हत्वैतच्चर्म आदाय शीघ्रमेष्यामि लक्ष्मण॥ ४८प्रदक्षिणेनातिबलेन पक्षिणाजटायुषा बुद्धिमता च लक्ष्मण।भवाप्रमत्तः प्रतिगृह्य मैथिलींप्रतिक्षणं सर्वत एव शङ्कितः॥ ४९इति श्रीरामायणे अरण्यकाण्डे एकचत्वारिंशः सर्गः ॥ ४१
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved