॥ ॐ श्री गणपतये नमः ॥

४४ सर्गः
तया परुषमुक्तस्तु कुपितो राघवानुजः।स विकाङ्क्षन्भृशं रामं प्रतस्थे नचिरादिव॥ १तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः।अभिचक्राम वैदेहीं परिव्राजकरूपधृक्॥ २श्लक्ष्णकाषायसंवीतः शिखी छत्री उपानही।वामे चांसेऽवसज्याथ शुभे यष्टिकमण्डलू।परिव्राजकरूपेण वैदेहीं समुपागमत्॥ ३तामाससादातिबलो भ्रातृभ्यां रहितां वने।रहितां सूर्यचन्द्राभ्यां संध्यामिव महत्तमः॥ ४तामपश्यत्ततो बालां राजपुत्रीं यशस्विनीम्।रोहिणीं शशिना हीनां ग्रहवद्भृशदारुणः॥ ५तमुग्रं पापकर्माणं जनस्थानरुहा द्रुमाः।समीक्ष्य न प्रकम्पन्ते न प्रवाति च मारुतः॥ ६शीघ्रस्रोताश्च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम्।स्तिमितं गन्तुमारेभे भयाद्गोदावरी नदी॥ ७रामस्य त्वन्तरं प्रेप्सुर्दशग्रीवस्तदन्तरे।उपतस्थे च वैदेहीं भिक्षुरूपेण रावणः॥ ८अभव्यो भव्यरूपेण भर्तारमनुशोचतीम्।अभ्यवर्तत वैदेहीं चित्रामिव शनैश्चरः॥ ९स पापो भव्यरूपेण तृणैः कूप इवावृतः।अतिष्ठत्प्रेक्ष्य वैदेहीं रामपत्नीं यशस्विनीम्॥ १०शुभां रुचिरदन्तौष्ठीं पूर्णचन्द्रनिभाननाम्।आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम्॥ ११स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम्।अभ्यगच्छत वैदेहीं दुष्टचेता निशाचरः॥ १२स मन्मथशराविष्टो ब्रह्मघोषमुदीरयन्।अब्रवीत्प्रश्रितं वाक्यं रहिते राक्षसाधिपः॥ १३तामुत्तमां त्रिलोकानां पद्महीनामिव श्रियम्।विभ्राजमानां वपुषा रावणः प्रशशंस ह॥ १४का त्वं काञ्चनवर्णाभे पीतकौशेयवासिनि।कमलानां शुभां मालां पद्मिनीव च बिभ्रती॥ १५ह्रीः श्रीः कीर्तिः शुभा लक्ष्मीरप्सरा वा शुभानने।भूतिर्वा त्वं वरारोहे रतिर्वा स्वैरचारिणी॥ १६समाः शिखरिणः स्निग्धाः पाण्डुरा दशनास्तव।विशाले विमले नेत्रे रक्तान्ते कृष्णतारके॥ १७विशालं जघनं पीनमूरू करिकरोपमौ।एतावुपचितौ वृत्तौ सहितौ संप्रगल्भितौ॥ १८पीनोन्नतमुखौ कान्तौ स्निग्धतालफलोपमौ।मणिप्रवेकाभरणौ रुचिरौ ते पयोधरौ॥ १९चारुस्मिते चारुदति चारुनेत्रे विलासिनि।मनो हरसि मे रामे नदीकूलमिवाम्भसा॥ २०करान्तमितमध्यासि सुकेशी संहतस्तनी।नैव देवी न गन्धर्वी न यक्षी न च किंनरी॥ २१नैवंरूपा मया नारी दृष्टपूर्वा महीतले।इह वासश्च कान्तारे चित्तमुन्माथयन्ति मे॥ २२सा प्रतिक्राम भद्रं ते न त्वं वस्तुमिहार्हसि।राक्षसानामयं वासो घोराणां कामरूपिणाम्॥ २३प्रासादाग्र्याणि रम्याणि नगरोपवनानि च।संपन्नानि सुगन्धीनि युक्तान्याचरितुं त्वया॥ २४वरं माल्यं वरं पानं वरं वस्त्रं च शोभने।भर्तारं च वरं मन्ये त्वद्युक्तमसितेक्षणे॥ २५का त्वं भवसि रुद्राणां मरुतां वा शुचिस्मिते।वसूनां वा वरारोहे देवता प्रतिभासि मे॥ २६नेह गच्छन्ती गन्धर्वा न देवा न च किंनराः।राक्षसानामयं वासः कथं नु त्वमिहागता॥ २७इह शाखामृगाः सिंहा द्वीपिव्याघ्रमृगास्तथा।ऋक्षास्तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसे॥ २८मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम्।कथमेका महारण्ये न बिभेषि वनानने॥ २९कासि कस्य कुतश्च त्वं किंनिमित्तं च दण्डकान्।एका चरसि कल्याणि घोरान्राक्षससेवितान्॥ ३०इति प्रशस्ता वैदेही रावणेन दुरात्मना।द्विजातिवेषेण हि तं दृष्ट्वा रावणमागतम्।सर्वैरतिथिसत्कारैः पूजयामास मैथिली॥ ३१उपानीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य च।अब्रवीत्सिद्धमित्येव तदा तं सौम्यदर्शनम्॥ ३२द्विजातिवेषेण समीक्ष्य मैथिलीतमागतं पात्रकुसुम्भधारिणम्।अशक्यमुद्द्वेष्टुमुपायदर्शनान्न्यमन्त्रयद्ब्राह्मणवद्यथागतम्॥ ३३इयं बृसी ब्राह्मण काममास्यतामिदं च पाद्यं प्रतिगृह्यतामिति।इदं च सिद्धं वनजातमुत्तमंत्वदर्थमव्यग्रमिहोपभुज्यताम्॥ ३४निमन्त्र्यमाणः प्रतिपूर्णभाषिणींनरेन्द्रपत्नीं प्रसमीक्ष्य मैथिलीम्।प्रहस्य तस्या हरणे धृतं मनःसमर्पयामास वधाय रावणः॥ ३५ततः सुवेषं मृगया गतं पतिंप्रतीक्षमाणा सहलक्ष्मणं तदा।निरीक्षमाणा हरितं ददर्श तन्महद्वनं नैव तु रामलक्ष्मणौ॥ ३६इति श्रीरामायणे अरण्यकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved