६१ सर्गः
तप्यमानं तथा रामं सीताहरणकर्शितम्।लोकानामभवे युक्तं साम्वर्तकमिवानलम्॥ १वीक्षमाणं धनुः सज्यं निःश्वसन्तं मुहुर्मुहुः।हन्तुकामं पशुं रुद्रं क्रुद्धं दक्षक्रतौ यथा॥ २अदृष्टपूर्वं संक्रुद्धं दृष्ट्वा रामं स लक्ष्मणः।अब्रवीत्प्राञ्जलिर्वाक्यं मुखेन परिशुष्यता॥ ३पुरा भूत्वा मृदुर्दान्तः सर्वभूतहिते रतः।न क्रोधवशमापन्नः प्रकृतिं हातुमर्हसि॥ ४चन्द्रे लक्ष्णीः प्रभा सूर्ये गतिर्वायौ भुवि क्षमा।एतच्च नियतं सर्वं त्वयि चानुत्तमं यशः॥ ५न तु जानामि कस्यायं भग्नः सांग्रामिको रथः।केन वा कस्य वा हेतोः सायुधः सपरिच्छदः॥ ६खुरनेमिक्षतश्चायं सिक्तो रुधिरबिन्दुभिः।देशो निवृत्तसंग्रामः सुघोरः पार्थिवात्मज॥ ७एकस्य तु विमर्दोऽयं न द्वयोर्वदतां वर।न हि वृत्तं हि पश्यामि बलस्य महतः पदम्॥ ८नैकस्य तु कृते लोकान्विनाशयितुमर्हसि।युक्तदण्डा हि मृदवः प्रशान्ता वसुधाधिपाः॥ ९सदा त्वं सर्वभूतानां शरण्यः परमा गतिः।को नु दारप्रणाशं ते साधु मन्येत राघव॥ १०सरितः सागराः शैला देवगन्धर्वदानवाः।नालं ते विप्रियं कर्तुं दीक्षितस्येव साधवः॥ ११येन राजन्हृता सीता तमन्वेषितुमर्हसि।मद्द्वितीयो धनुष्पाणिः सहायैः परमर्षिभिः॥ १२समुद्रं च विचेष्यामः पर्वतांश्च वनानि च।गुहाश्च विविधा घोरा नलिनीः पार्वतीश्च ह॥ १३देवगन्धर्वलोकांश्च विचेष्यामः समाहिताः।यावन्नाधिगमिष्यामस्तव भार्यापहारिणम्॥ १४न चेत्साम्ना प्रदास्यन्ति पत्नीं ते त्रिदशेश्वराः।कोसलेन्द्र ततः पश्चात्प्राप्तकालं करिष्यसि॥ १५शीलेन साम्ना विनयेन सीतांनयेन न प्राप्स्यसि चेन्नरेन्द्र।ततः समुत्सादय हेमपुङ्खैर्महेन्द्रवज्रप्रतिमैः शरौघैः॥ १६इति श्रीरामायणे अरण्यकाण्डे एकषष्टितमः सर्गः ॥ ६१
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved