६९ सर्गः
निदर्शयित्वा रामाय सीतायाः प्रतिपादने।वाक्यमन्वर्थमर्थज्ञः कबन्धः पुनरब्रवीत्॥ १एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः।प्रतीचीं दिशमाश्रित्य प्रकाशन्ते मनोरमाः॥ २जम्बूप्रियालपनसाः प्लक्षन्यग्रोधतिन्दुकाः।अश्वत्थाः कर्णिकाराश्च चूताश्चान्ये च पादपाः॥ ३तानारुह्याथ वा भूमौ पातयित्वा च तान्बलात्।फलान्यमृतकल्पानि भक्षयन्तौ गमिष्यथः॥ ४चङ्क्रमन्तौ वरान्देशाञ्शैलाच्छैलं वनाद्वनम्।ततः पुष्करिणीं वीरौ पम्पां नाम गमिष्यथः॥ ५अशर्करामविभ्रंशां समतीर्थमशैवलाम्।राम संजातवालूकां कमलोत्पलशोभिताम्॥ ६तत्र हंसाः प्लवाः क्रौञ्चाः कुरराश्चैव राघव।वल्गुस्वरा निकूजन्ति पम्पासलिलगोचराः॥ ७नोद्विजन्ते नरान्दृष्ट्वा वधस्याकोविदाः शुभाः।घृतपिण्डोपमान्स्थूलांस्तान्द्विजान्भक्षयिष्यथः॥ ८रोहितान्वक्रतुण्डांश्च नलमीनांश्च राघव।पम्पायामिषुभिर्मत्स्यांस्तत्र राम वरान्हतान्॥ ९निस्त्वक्पक्षानयस्तप्तानकृशानेककण्टकान्।तव भक्त्या समायुक्तो लक्ष्मणः संप्रदास्यति॥ १०भृशं ते खादतो मत्स्यान्पम्पायाः पुष्पसंचये।पद्मगन्धि शिवं वारि सुखशीतमनामयम्॥ ११उद्धृत्य स तदाक्लिष्टं रूप्यस्फटिकसंनिभम्।अथ पुष्करपर्णेन लक्ष्मणः पाययिष्यति॥ १२स्थूलान्गिरिगुहाशय्यान्वराहान्वनचारिणः।अपां लोभादुपावृत्तान्वृषभानिव नर्दतः।रूपान्वितांश्च पम्पायां द्रक्ष्यसि त्वं नरोत्तम॥ १३सायाह्ने विचरन्राम विटपी माल्यधारिणः।शीतोदकं च पम्पायां दृष्ट्वा शोकं विहास्यसि॥ १४सुमनोभिश्चितांस्तत्र तिलकान्नक्तमालकान्।उत्पलानि च फुल्लानि पङ्कजानि च राघव॥ १५न तानि कश्चिन्माल्यानि तत्रारोपयिता नरः।मतङ्गशिष्यास्तत्रासन्नृषयः सुसमाहितः॥ १६तेषां भाराभितप्तानां वन्यमाहरतां गुरोः।ये प्रपेतुर्महीं तूर्णं शरीरात्स्वेदबिन्दवः॥ १७तानि माल्यानि जातानि मुनीनां तपसा तदा।स्वेदबिन्दुसमुत्थानि न विनश्यन्ति राघव॥ १८तेषामद्यापि तत्रैव दृश्यते परिचारिणी।श्रमणी शबरी नाम काकुत्स्थ चिरजीविनी॥ १९त्वां तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम्।दृष्ट्वा देवोपमं राम स्वर्गलोकं गमिष्यति॥ २०ततस्तद्राम पम्पायास्तीरमाश्रित्य पश्चिमम्।आश्रमस्थानमतुलं गुह्यं काकुत्स्थ पश्यसि॥ २१न तत्राक्रमितुं नागाः शक्नुवन्ति तमाश्रमम्।ऋषेस्तस्य मतङ्गस्य विधानात्तच्च काननम्॥ २२तस्मिन्नन्दनसंकाशे देवारण्योपमे वने।नानाविहगसंकीर्णे रंस्यसे राम निर्वृतः॥ २३ऋष्यमूकस्तु पम्पायाः पुरस्तात्पुष्पितद्रुमः।सुदुःखारोहणो नाम शिशुनागाभिरक्षितः।उदारो ब्रह्मणा चैव पूर्वकाले विनिर्मितः॥ २४शयानः पुरुषो राम तस्य शैलस्य मूर्धनि।यत्स्वप्ने लभते वित्तं तत्प्रबुद्धोऽधिगच्छति॥ २५न त्वेनं विषमाचारः पापकर्माधिरोहति।तत्रैव प्रहरन्त्येनं सुप्तमादाय राक्षसाः॥ २६ततोऽपि शिशुनागानामाक्रन्दः श्रूयते महान्।क्रीडतां राम पम्पायां मतङ्गारण्यवासिनाम्॥ २७सिक्ता रुधिरधाराभिः संहत्य परमद्विपाः।प्रचरन्ति पृथक्कीर्णा मेघवर्णास्तरस्विनः॥ २८ते तत्र पीत्वा पानीयं विमलं शीतमव्ययम्।निवृत्ताः संविगाहन्ते वनानि वनगोचराः॥ २९राम तस्य तु शैलस्य महती शोभते गुहा।शिलापिधाना काकुत्स्थ दुःखं चास्याः प्रवेशनम्॥ ३०तस्या गुहायाः प्राग्द्वारे महाञ्शीतोदको ह्रदः।बहुमूलफलो रम्यो नानानगसमावृतः॥ ३१तस्यां वसति सुग्रीवश्चतुर्भिः सह वानरैः।कदाचिच्छिखरे तस्य पर्वतस्यावतिष्ठते॥ ३२कबन्धस्त्वनुशास्यैवं तावुभौ रामलक्ष्मणौ।स्रग्वी भास्करवर्णाभः खे व्यरोचत वीर्यवान्॥ ३३तं तु खस्थं महाभागं कबन्धं रामलक्ष्मणौ।प्रस्थितौ त्वं व्रजस्वेति वाक्यमूचतुरन्तिकात्॥ ३४गम्यतां कार्यसिद्ध्यर्थमिति तावब्रवीच्च सः।सुप्रीतौ तावनुज्ञाप्य कबन्धः प्रस्थितस्तदा॥ ३५स तत्कबन्धः प्रतिपद्य रूपंवृतः श्रिया भास्करतुल्यदेहः।निदर्शयन्राममवेक्ष्य खस्थःसख्यं कुरुष्वेति तदाभ्युवाच॥ ३६इति श्रीरामायणे अरण्यकाण्डे एकोनसप्ततितमः सर्गः ॥ ६९
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved