॥ ॐ श्री गणपतये नमः ॥

२६ सर्गः
अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम्।आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम्॥ १शार्दूलमृगसंघुष्टं सिंहैर्भीमरवैर्वृतम्।नानागुल्मलतागूढं बहुपादपसंकुलम्॥ २ऋक्षवानरगोपुच्छैर्मार्जारैश्च निषेवितम्।मेघराशिनिभं शैलं नित्यं शुचिजलाश्रयम्॥ ३तस्य शैलस्य शिखरे महतीमायतां गुहाम्।प्रत्यगृह्णत वासार्थं रामः सौमित्रिणा सह॥ ४अवसत्तत्र धर्मात्मा राघवः सहलक्ष्मणः।बहुदृश्यदरीकुञ्जे तस्मिन्प्रस्रवणे गिरौ॥ ५सुसुखेऽपि बहुद्रव्ये तस्मिन्हि धरणीधरे।वसतस्तस्य रामस्य रतिरल्पापि नाभवत्।हृतां हि भार्यां स्मरतः प्राणेभ्योऽपि गरीयसीम्॥ ६उदयाभ्युदितं दृष्ट्वा शशाङ्कं च विशेषतः।आविवेश न तं निद्रा निशासु शयनं गतम्॥ ७तत्समुत्थेन शोकेन बाष्पोपहतचेतसं।तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम्।तुल्यदुःखोऽब्रवीद्भ्राता लक्ष्मणोऽनुनयन्वचः॥ ८अलं वीर व्यथां गत्वा न त्वं शोचितुमर्हसि।शोचतो ह्यवसीदन्ति सर्वार्था विदितं हि ते॥ ९भवान्क्रियापरो लोके भवान्देवपरायणः।आस्तिको धर्मशीलश्च व्यवसायी च राघव॥ १०न ह्यव्यवसितः शत्रुं राक्षसं तं विशेषतः।समर्थस्त्वं रणे हन्तुं विक्रमैर्जिह्मकारिणम्॥ ११समुन्मूलय शोकं त्वं व्यवसायं स्थिरं कुरु।ततः सपरिवारं तं निर्मूलं कुरु राक्षसं॥ १२पृथिवीमपि काकुत्स्थ ससागरवनाचलाम्।परिवर्तयितुं शक्तः किमङ्ग पुन रावणम्॥ १३अहं तु खलु ते वीर्यं प्रसुप्तं प्रतिबोधये।दीप्तैराहुतिभिः काले भस्मच्छन्नमिवानलम्॥ १४लक्ष्मणस्य तु तद्वाक्यं प्रतिपूज्य हितं शुभम्।राघवः सुहृदं स्निग्धमिदं वचनमब्रवीत्॥ १५वाच्यं यदनुरक्तेन स्निग्धेन च हितेन च।सत्यविक्रम युक्तेन तदुक्तं लक्ष्मण त्वया॥ १६एष शोकः परित्यक्तः सर्वकार्यावसादकः।विक्रमेष्वप्रतिहतं तेजः प्रोत्साहयाम्यहम्॥ १७शरत्कालं प्रतीक्षेऽहमियं प्रावृडुपस्थिता।ततः सराष्ट्रं सगणं राक्षसं तं निहन्म्यहम्॥ १८तस्य तद्वचनं श्रुत्वा हृष्टो रामस्य लक्ष्मणः।पुनरेवाब्रवीद्वाक्यं सौमित्रिर्मित्रनन्दनः॥ १९एतत्ते सदृशं वाक्यमुक्तं शत्रुनिबर्हण।इदानीमसि काकुत्स्थ प्रकृतिं स्वामुपागतः॥ २०विज्ञाय ह्यात्मनो वीर्यं तथ्यं भवितुमर्हसि।एतत्सदृशमुक्तं ते श्रुतस्याभिजनस्य च॥ २१तस्मात्पुरुषशार्दूल चिन्तयञ्शत्रुनिग्रहम्।वर्षारात्रमनुप्राप्तमतिक्रामय राघव॥ २२नियम्य कोपं प्रतिपाल्यतां शरत्क्षमस्व मासांश्चतुरो मया सह।वसाचलेऽस्मिन्मृगराजसेवितेसंवर्धयञ्शत्रुवधे समुद्यतः॥ २३इति श्रीरामायणे किष्किन्धाकाण्डे षड्विंशतितमः सर्गः ॥ २६
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved