॥ ॐ श्री गणपतये नमः ॥

३३ सर्गः
तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम्।सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः॥ १क्रुद्धं निःश्वसमानं तं प्रदीप्तमिव तेजसा।भ्रातुर्व्यसनसंतप्तं दृष्ट्वा दशरथात्मजम्॥ २उत्पपात हरिश्रेष्ठो हित्वा सौवर्णमासनम्।महान्महेन्द्रस्य यथा स्वलंकृत इव ध्वजः॥ ३उत्पतन्तमनूत्पेतू रुमाप्रभृतयः स्त्रियः।सुग्रीवं गगने पूर्णं चन्द्रं तारागणा इव॥ ४संरक्तनयनः श्रीमान्विचचाल कृताञ्जलिः।बभूवावस्थितस्तत्र कल्पवृक्षो महानिव॥ ५रुमा द्वितीयं सुग्रीवं नारीमध्यगतं स्थितम्।अब्रवील्लक्ष्मणः क्रुद्धः सतारं शशिनं यथा॥ ६सत्त्वाभिजनसंपन्नः सानुक्रोशो जितेन्द्रियः।कृतज्ञः सत्यवादी च राजा लोके महीयते॥ ७यस्तु राजा स्थितोऽधर्मे मित्राणामुपकारिणाम्।मिथ्याप्रतिज्ञां कुरुते को नृशंसतरस्ततः॥ ८शतमश्वानृते हन्ति सहस्रं तु गवानृते।आत्मानं स्वजनं हन्ति पुरुषः पुरुषानृते॥ ९पूर्वं कृतार्थो मित्राणां न तत्प्रतिकरोति यः।कृतघ्नः सर्वभूतानां स वध्यः प्लवगेश्वर॥ १०गीतोऽयं ब्रह्मणा श्लोकः सर्वलोकनमस्कृतः।दृष्ट्वा कृतघ्नं क्रुद्धेन तं निबोध प्लवंगम॥ ११ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा।निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः॥ १२अनार्यस्त्वं कृतघ्नश्च मिथ्यावादी च वानर।पूर्वं कृतार्थो रामस्य न तत्प्रतिकरोषि यत्॥ १३ननु नाम कृतार्थेन त्वया रामस्य वानर।सीताया मार्गणे यत्नः कर्तव्यः कृतमिच्छता॥ १४स त्वं ग्राम्येषु भोगेषु सक्तो मिथ्या प्रतिश्रवः।न त्वां रामो विजानीते सर्पं मण्डूकराविणम्॥ १५महाभागेन रामेण पापः करुणवेदिना।हरीणां प्रापितो राज्यं त्वं दुरात्मा महात्मना॥ १६कृतं चेन्नाभिजानीषे रामस्याक्लिष्टकर्मणः।सद्यस्त्वं निशितैर्बाणैर्हतो द्रक्ष्यसि वालिनम्॥ १७न च संकुचितः पन्था येन वाली हतो गतः।समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः॥ १८न नूनमिक्ष्वाकुवरस्य कार्मुकाच्च्युताञ्शरान्पश्यसि वज्रसंनिभान्।ततः सुखं नाम निषेवसे सुखीन रामकार्यं मनसाप्यवेक्षसे॥ १९इति श्रीरामायणे किष्किन्धाकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved