॥ ॐ श्री गणपतये नमः ॥

४६ सर्गः
दर्शनार्थं तु वैदेह्याः सर्वतः कपियूथपाः।व्यादिष्टाः कपिराजेन यथोक्तं जग्मुरञ्जसा॥ १सरांसि सरितः कक्षानाकाशं नगराणि च।नदीदुर्गांस्तथा शैलान्विचिन्वन्ति समन्ततः॥ २सुग्रीवेण समाख्यातान्सर्वे वानरयूथपाः।प्रदेशान्प्रविचिन्वन्ति सशैलवनकाननान्॥ ३विचिन्त्य दिवसं सर्वे सीताधिगमने धृताः।समायान्ति स्म मेदिन्यां निशाकालेशु वानराः॥ ४सर्वर्तुकांश्च देशेषु वानराः सफलान्द्रुमान्।आसाद्य रजनीं शय्यां चक्रुः सर्वेष्वहःसु ते॥ ५तदहः प्रथमं कृत्वा मासे प्रस्रवणं गताः।कपिराजेन संगम्य निराशाः कपियूथपाः॥ ६विचित्य तु दिशं पूर्वां यथोक्तां सचिवैः सह।अदृष्ट्वा विनतः सीतामाजगाम महाबलः॥ ७उत्तरां तु दिशं सर्वां विचित्य स महाकपिः।आगतः सह सैन्येन वीरः शतबलिस्तदा॥ ८सुषेणः पश्चिमामाशां विचित्य सह वानरैः।समेत्य मासे संपूर्णे सुग्रीवमुपचक्रमे॥ ९तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च।आसीनं सह रामेण सुग्रीवमिदमब्रुवन्॥ १०विचिताः पर्वताः सर्वे वनानि नगराणि च।निम्नगाः सागरान्ताश्च सर्वे जनपदास्तथा॥ ११गुहाश्च विचिताः सर्वा यास्त्वया परिकीर्तिताः।विचिताश्च महागुल्मा लताविततसंतताः॥ १२गहनेषु च देशेषु दुर्गेषु विषमेषु च।सत्त्वान्यतिप्रमाणानि विचितानि हतानि च।ये चैव गहना देशा विचितास्ते पुनः पुनः॥ १३उदारसत्त्वाभिजनो महात्मास मैथिलीं द्रक्ष्यति वानरेन्द्रः।दिशं तु यामेव गता तु सीतातामास्थितो वायुसुतो हनूमान्॥ १४इति श्रीरामायणे किष्किन्धाकाण्डे षट्चत्वारिंशः सर्गः ॥ ४६
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved