४८ सर्गः
अथाङ्गदस्तदा सर्वान्वानरानिदमब्रवीत्।परिश्रान्तो महाप्राज्ञः समाश्वास्य शनैर्वचः॥ १वनानि गिरयो नद्यो दुर्गाणि गहनानि च।दर्यो गिरिगुहाश्चैव विचिता नः समन्ततः॥ २तत्र तत्र सहास्माभिर्जानकी न च दृश्यते।तद्वा रक्षो हृता येन सीता सुरसुतोपमा॥ ३कालश्च नो महान्यातः सुग्रीवश्चोग्रशासनः।तस्माद्भवन्तः सहिता विचिन्वन्तु समन्ततः॥ ४विहाय तन्द्रीं शोकं च निद्रां चैव समुत्थिताम्।विचिनुध्वं यथा सीतां पश्यामो जनकात्मजाम्॥ ५अनिर्वेदं च दाक्ष्यं च मनसश्चापराजयम्।कार्यसिद्धिकराण्याहुस्तस्मादेतद्ब्रवीम्यहम्॥ ६अद्यापीदं वनं दुर्गं विचिन्वन्तु वनौकसः।खेदं त्यक्त्वा पुनः सर्वं वनमेतद्विचीयताम्॥ ७अवश्यं क्रियमाणस्य दृश्यते कर्मणः फलम्।अलं निर्वेदमागम्य न हि नो मलिनं क्षमम्॥ ८सुग्रीवः क्रोधनो राजा तीक्ष्णदण्डश्च वानराः।भेतव्यं तस्य सततं रामस्य च महात्मनः॥ ९हितार्थमेतदुक्तं वः क्रियतां यदि रोचते।उच्यतां वा क्षमं यन्नः सर्वेषामेव वानराः॥ १०अङ्गदस्य वचः श्रुत्वा वचनं गन्धमादनः।उवाचाव्यक्तया वाचा पिपासा श्रमखिन्नया॥ ११सदृशं खलु वो वाक्यमङ्गदो यदुवाच ह।हितं चैवानुकूलं च क्रियतामस्य भाषितम्॥ १२पुनर्मार्गामहे शैलान्कन्दरांश्च दरीस्तथा।काननानि च शून्यानि गिरिप्रस्रवणानि च॥ १३यथोद्दिष्ठानि सर्वाणि सुग्रीवेण महात्मना।विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि सर्वशः॥ १४ततः समुत्थाय पुनर्वानरास्ते महाबलाः।विन्ध्यकाननसंकीर्णां विचेरुर्दक्षिणां दिशम्॥ १५ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम्।शृङ्गवन्तं दरीवन्तमधिरुह्य च वानराः॥ १६तत्र लोध्रवनं रम्यं सप्तपर्णवनानि च।विचिन्वन्तो हरिवराः सीतादर्शनकाङ्क्षिणः॥ १७तस्याग्रमधिरूढास्ते श्रान्ता विपुलविक्रमाः।न पश्यन्ति स्म वैदेहीं रामस्य महिषीं प्रियाम्॥ १८ते तु दृष्टिगतं कृत्वा तं शैलं बहुकन्दरम्।अवारोहन्त हरयो वीक्षमाणाः समन्ततः॥ १९अवरुह्य ततो भूमिं श्रान्ता विगतचेतसः।स्थित्वा मुहूर्तं तत्राथ वृक्षमूलमुपाश्रिताः॥ २०ते मुहूर्तं समाश्वस्ताः किंचिद्भग्नपरिश्रमाः।पुनरेवोद्यताः कृत्स्नां मार्गितुं दक्षिणां दिशम्॥ २१हनुमत्प्रमुखास्ते तु प्रस्थिताः प्लवगर्षभाः।विन्ध्यमेवादितस्तावद्विचेरुस्ते समन्ततः॥ २२इति श्रीरामायणे किष्किन्धाकाण्डे अष्टचत्वारिंशः सर्गः ॥ ४८
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved