॥ ॐ श्री गणपतये नमः ॥

५१ सर्गः
अथ तानब्रवीत्सर्वान्विश्रान्तान्हरियूथपान्।इदं वचनमेकाग्रा तापसी धर्मचारिणी॥ १वानरा यदि वः खेदः प्रनष्टः फलभक्षणात्।यदि चैतन्मया श्राव्यं श्रोतुमिच्छामि कथ्यताम्॥ २तस्यास्तद्वचनं श्रुत्वा हनुमान्मारुतात्मजः।आर्जवेन यथातत्त्वमाख्यातुमुपचक्रमे॥ ३राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः।रामो दाशरथिः श्रीमान्प्रविष्टो दण्डकावनम्॥ ४लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया।तस्य भार्या जनस्थानाद्रावणेन हृता बलात्॥ ५वीरस्तस्य सखा राज्ञः सुग्रीवो नाम वानरः।राजा वानरमुख्यानां येन प्रस्थापिता वयम्॥ ६अगस्त्यचरितामाशां दक्षिणां यमरक्षिताम्।सहैभिर्वानरैर्मुख्यैरङ्गदप्रमुखैर्वयम्॥ ७रावणं सहिताः सर्वे राक्षसं कामरूपिणम्।सीतया सह वैदेह्या मार्गध्वमिति चोदिताः॥ ८विचित्य तु वयं सर्वे समग्रां दक्षिणां दिशम्।बुभुक्षिताः परिश्रान्ता वृक्षमूलमुपाश्रिताः॥ ९विवर्णवदनाः सर्वे सर्वे ध्यानपरायणाः।नाधिगच्छामहे पारं मग्नाश्चिन्तामहार्णवे॥ १०चारयन्तस्ततश्चक्षुर्दृष्टवन्तो महद्बिलम्।लतापादपसंछन्नं तिमिरेण समावृतम्॥ ११अस्माद्धंसा जलक्लिन्नाः पक्षैः सलिलरेणुभिः।कुरराः सारसाश्चैव निष्पतन्ति पतत्रिणः।साध्वत्र प्रविशामेति मया तूक्ताः प्लवंगमाः॥ १२तेषामपि हि सर्वेषामनुमानमुपागतम्।गच्छामः प्रविशामेति भर्तृकार्यत्वरान्विताः॥ १३ततो गाढं निपतिता गृह्य हस्तौ परस्परम्।इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम्॥ १४एतन्नः कायमेतेन कृत्येन वयमागताः।त्वां चैवोपगताः सर्वे परिद्यूना बुभुक्षिताः॥ १५आतिथ्यधर्मदत्तानि मूलानि च फलानि च।अस्माभिरुपभुक्तानि बुभुक्षापरिपीडितैः॥ १६यत्त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया।ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः॥ १७एवमुक्ता तु सर्वज्ञा वानरैस्तैः स्वयंप्रभा।प्रत्युवाच ततः सर्वानिदं वानरयूथपम्॥ १८सर्वेषां परितुष्टास्मि वानराणां तरस्विनाम्।चरन्त्या मम धर्मेण न कार्यमिह केनचित्॥ १९इति श्रीरामायणे किष्किन्धाकाण्डे एकपञ्चाशः सर्गः ॥ ५१
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved