॥ ॐ श्री गणपतये नमः ॥

१ सर्गः
ततो रावणनीतायाः सीतायाः शत्रुकर्शनः।इयेष पदमन्वेष्टुं चारणाचरिते पथि।त्वन्निमित्तमनेनाहं बहुमानात्प्रचोदितः।योजनानां शतं चापि कपिरेष समाप्लुतः।तव सानुषु विश्रान्तः शेषं प्रक्रमतामिति॥ १अथ वैदूर्यवर्णेषु शाद्वलेषु महाबलः।धीरः सलिलकल्पेषु विचचार यथासुखम्।तिष्ठ त्वं हरिशार्दूल मयि विश्रम्य गम्यताम्।तदिदं गन्धवत्स्वादु कन्दमूलफलं बहु।तदास्वाद्य हरिश्रेष्ठ विश्रान्तोऽनुगमिष्यसि॥ २द्विजान्वित्रासयन्धीमानुरसा पादपान्हरन्।मृगांश्च सुबहून्निघ्नन्प्रवृद्ध इव केसरी।अस्माकमपि संबन्धः कपिमुख्यस्त्वयास्ति वै।प्रख्यातस्त्रिषु लोकेषु महागुणपरिग्रहः॥ ३नीललोहितमाञ्जिष्ठपद्मवर्णैः सितासितैः।स्वभावविहितैश्चित्रैर्धातुभिः समलंकृतम्।वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज।तेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर॥ ४कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः।यक्षकिंनरगन्धर्वैर्देवकल्पैश्च पन्नगैः।अतिथिः किल पूजार्हः प्राकृतोऽपि विजानता।धर्मं जिज्ञासमानेन किं पुनर्यादृशो भवान्॥ ५स तस्य गिरिवर्यस्य तले नागवरायुते।तिष्ठन्कपिवरस्तत्र ह्रदे नाग इवाबभौ।त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः।पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर॥ ६स सूर्याय महेन्द्राय पवनाय स्वयम्भुवे।भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम्।पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतः।तस्मात्त्वं पूजनीयो मे शृणु चाप्यत्र कारणम्॥ ७अञ्जलिं प्राङ्मुखः कुर्वन्पवनायात्मयोनये।ततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिशम्।पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन्।तेऽपि जग्मुर्दिशः सर्वा गरुडानिलवेगिनः॥ ८प्लवंगप्रवरैर्दृष्टः प्लवने कृतनिश्चयः।ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु।ततस्तेषु प्रयातेषु देवसंघाः सहर्षिभिः।भूतानि च भयं जग्मुस्तेषां पतनशङ्कया॥ ९निष्प्रमाण शरीरः सँल्लिलङ्घयिषुरर्णवम्।बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम्।ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः।पक्षांश्चिच्छेद वज्रेण तत्र तत्र सहस्रशः॥ १०स चचालाचलाश्चारु मुहूर्तं कपिपीडितः।तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत्।स मामुपगतः क्रुद्धो वज्रमुद्यम्य देवराट्।ततोऽहं सहसा क्षिप्तः श्वसनेन महात्मना॥ ११तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना।सर्वतः संवृतः शैलो बभौ पुष्पमयो यथा।अस्मिँल्लवणतोये च प्रक्षिप्तः प्लवगोत्तम।गुप्तपक्षः समग्रश्च तव पित्राभिरक्षितः॥ १२तेन चोत्तमवीर्येण पीड्यमानः स पर्वतः।सलिलं संप्रसुस्राव मदं मत्त इव द्विपः।ततोऽहं मानयामि त्वां मान्यो हि मम मारुतः।त्वया मे ह्येष संबन्धः कपिमुख्य महागुणः॥ १३पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः।रीतिर्निर्वर्तयामास काञ्चनाञ्जनराजतीः।मुमोच च शिलाः शैलो विशालाः समनःशिलाः।अस्मिन्नेवंगते कार्ये सागरस्य ममैव च।प्रीतिं प्रीतमना कर्तुं त्वमर्हसि महाकपे॥ १४गिरिणा पीड्यमानेन पीड्यमानानि सर्वशः।गुहाविष्टानि भूतानि विनेदुर्विकृतैः स्वरैः।श्रमं मोक्षय पूजां च गृहाण कपिसत्तम।प्रीतिं च बहुमन्यस्व प्रीतोऽस्मि तव दर्शनात्॥ १५स महासत्त्वसंनादः शैलपीडानिमित्तजः।पृथिवीं पूरयामास दिशश्चोपवनानि च।एवमुक्तः कपिश्रेष्ठस्तं नगोत्तममब्रवीत्।प्रीतोऽस्मि कृतमातिथ्यं मन्युरेषोऽपनीयताम्॥ १६शिरोभिः पृथुभिः सर्पा व्यक्तस्वस्तिकलक्षणैः।वमन्तः पावकं घोरं ददंशुर्दशनैः शिलाः।त्वरते कार्यकालो मे अहश्चाप्यतिवर्तते।प्रतिज्ञा च मया दत्ता न स्थातव्यमिहान्तरा॥ १७तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः।जज्वलुः पावकोद्दीप्ता विभिदुश्च सहस्रधा।इत्युक्त्वा पाणिना शैलमालभ्य हरिपुंगवः।जगामाकाशमाविश्य वीर्यवान्प्रहसन्निव॥ १८यानि चौषधजालानि तस्मिञ्जातानि पर्वते।विषघ्नान्यपि नागानां न शेकुः शमितुं विषम्।स पर्वतसमुद्राभ्यां बहुमानादवेक्षितः।पूजितश्चोपपन्नाभिराशीर्भिरनिलात्मजः॥ १९भिद्यतेऽयं गिरिर्भूतैरिति मत्वा तपस्विनः।त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्रीगणैः सह।अथोर्ध्वं दूरमुत्पत्य हित्वा शैलमहार्णवौ।पितुः पन्थानमास्थाय जगाम विमलेऽम्बरे॥ २०पानभूमिगतं हित्वा हैममासनभाजनम्।पात्राणि च महार्हाणि करकांश्च हिरण्मयान्।भूयश्चोर्ध्वगतिं प्राप्य गिरिं तमवलोकयन्।वायुसूनुर्निरालम्बे जगाम विमलेऽम्बरे॥ २१लेह्यानुच्चावचान्भक्ष्यान्मांसानि विविधानि च।आर्षभाणि च चर्माणि खड्गांश्च कनकत्सरून्।तद्द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम्।प्रशशंसुः सुराः सर्वे सिद्धाश्च परमर्षयः॥ २२कृतकण्ठगुणाः क्षीबा रक्तमाल्यानुलेपनाः।रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे।देवताश्चाभवन्हृष्टास्तत्रस्थास्तस्य कर्मणा।काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः॥ २३हारनूपुरकेयूर पारिहार्य धराः स्त्रियः।विस्मिताः सस्मितास्तस्थुराकाशे रमणैः सह।उवाच वचनं धीमान्परितोषात्सगद्गदम्।सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः॥ २४दर्शयन्तो महाविद्यां विद्याधरमहर्षयः।सहितास्तस्थुराकाशे वीक्षां चक्रुश्च पर्वतम्।हिरण्यनाभशैलेन्द्रपरितुष्टोऽस्मि ते भृशम्।अभयं ते प्रयच्छामि तिष्ठ सौम्य यथासुखम्॥ २५शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मनाम्।चारणानां च सिद्धानां स्थितानां विमलेऽम्बरे।साह्यं कृतं ते सुमहद्विक्रान्तस्य हनूमतः।क्रमतो योजनशतं निर्भयस्य भये सति॥ २६एष पर्वतसंकाशो हनूमान्मारुतात्मजः।तितीर्षति महावेगं समुद्रं मकरालयम्।रामस्यैष हि दौत्येन याति दाशरथेर्हरिः।सत्क्रियां कुर्वता शक्या तोषितोऽस्मि दृढं त्वया॥ २७रामार्थं वानरार्थं च चिकीर्षन्कर्म दुष्करम्।समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति।ततः प्रहर्षमलभद्विपुलं पर्वतोत्तमः।देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम्॥ २८दुधुवे च स रोमाणि चकम्पे चाचलोपमः।ननाद च महानादं सुमहानिव तोयदः।स वै दत्तवरः शैलो बभूवावस्थितस्तदा।हनूमांश्च मुहूर्तेन व्यतिचक्राम सागरम्॥ २९आनुपूर्व्याच्च वृत्तं च लाङ्गूलं रोमभिश्चितम्।उत्पतिष्यन्विचिक्षेप पक्षिराज इवोरगम्।ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः।अब्रुवन्सूर्यसंकाशां सुरसां नागमातरम्॥ ३०तस्य लाङ्गूलमाविद्धमतिवेगस्य पृष्ठतः।ददृशे गरुडेनेव ह्रियमाणो महोरगः।अयं वातात्मजः श्रीमान्प्लवते सागरोपरि।हनूमान्नाम तस्य त्वं मुहूर्तं विघ्नमाचर॥ ३१बाहू संस्तम्भयामास महापरिघसंनिभौ।ससाद च कपिः कट्यां चरणौ संचुकोप च।राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम्।दंष्ट्राकरालं पिङ्गाक्षं वक्त्रं कृत्वा नभःस्पृशम्॥ ३२संहृत्य च भुजौ श्रीमांस्तथैव च शिरोधराम्।तेजः सत्त्वं तथा वीर्यमाविवेश स वीर्यवान्।बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम्।त्वां विजेष्यत्युपायेन विषदं वा गमिष्यति॥ ३३मार्गमालोकयन्दूरादूर्ध्वप्रणिहितेक्षणः।रुरोध हृदये प्राणानाकाशमवलोकयन्।एवमुक्ता तु सा देवी दैवतैरभिसत्कृता।समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः॥ ३४पद्भ्यां दृढमवस्थानं कृत्वा स कपिकुञ्जरः।निकुञ्च्य कर्णौ हनुमानुत्पतिष्यन्महाबलः।वानरान्वानरश्रेष्ठ इदं वचनमब्रवीत्।विकृतं च विरूपं च सर्वस्य च भयावहम्।प्लवमानं हनूमन्तमावृत्येदमुवाच ह॥ ३५यथा राघवनिर्मुक्तः शरः श्वसनविक्रमः।गच्छेत्तद्वद्गमिष्यामि लङ्कां रावणपालिताम्।मम भक्षः प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ।अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम्॥ ३६न हि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम्।अनेनैव हि वेगेन गमिष्यामि सुरालयम्।एवमुक्तः सुरसया प्राञ्जलिर्वानरर्षभः।प्रहृष्टवदनः श्रीमानिदं वचनमब्रवीत्॥ ३७यदि वा त्रिदिवे सीतां न द्रक्ष्यामि कृतश्रमः।बद्ध्वा राक्षसराजानमानयिष्यामि रावणम्।रामो दाशरथिर्नाम प्रविष्टो दण्डकावनम्।लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया॥ ३८सर्वथा कृतकार्योऽहमेष्यामि सह सीतया।आनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम्।अस्य कार्यविषक्तस्य बद्धवैरस्य राक्षसैः।तस्य सीता हृता भार्या रावणेन यशस्विनी॥ ३९एवमुक्त्वा तु हनुमान्वानरान्वानरोत्तमः।उत्पपाताथ वेगेन वेगवानविचारयन्।तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात्।कर्तुमर्हसि रामस्य साह्यं विषयवासिनि॥ ४०समुत्पतति तस्मिंस्तु वेगात्ते नगरोहिणः।संहृत्य विटपान्सर्वान्समुत्पेतुः समन्ततः।अथ वा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम्।आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते॥ ४१स मत्तकोयष्टिभकान्पादपान्पुष्पशालिनः।उद्वहन्नूरुवेगेन जगाम विमलेऽम्बरे।एवमुक्ता हनुमता सुरसा कामरूपिणी।अब्रवीन्नातिवर्तेन्मां कश्चिदेष वरो मम॥ ४२ऊरुवेगोद्धता वृक्षा मुहूर्तं कपिमन्वयुः।प्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाः।एवमुक्तः सुरसया क्रुद्धो वानरपुंगवः।अब्रवीत्कुरु वै वक्त्रं येन मां विषहिष्यसे॥ ४३तमूरुवेगोन्मथिताः सालाश्चान्ये नगोत्तमाः।अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम्।इत्युक्त्वा सुरसां क्रुद्धो दशयोजनमायतः।दशयोजनविस्तारो बभूव हनुमांस्तदा॥ ४४सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः।हनुमान्पर्वताकारो बभूवाद्भुतदर्शनः।तं दृष्ट्वा मेघसंकाशं दशयोजनमायतम्।चकार सुरसाप्यास्यं विंशद्योजनमायतम्॥ ४५सारवन्तोऽथ ये वृक्षा न्यमज्जँल्लवणाम्भसि।भयादिव महेन्द्रस्य पर्वता वरुणालये।हनुमांस्तु ततः क्रुद्धस्त्रिंशद्योजनमायतः।चकार सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम्॥ ४६स नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः।शुशुभे मेघसंकाशः खद्योतैरिव पर्वतः।बभूव हनुमान्वीरः पञ्चाशद्योजनोच्छ्रितः।चकार सुरसा वक्त्रं षष्टियोजनमायतम्॥ ४७विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः।अवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा।तथैव हनुमान्वीरः सप्ततिं योजनोच्छ्रितः।चकार सुरसा वक्त्रमशीतिं योजनायतम्॥ ४८लघुत्वेनोपपन्नं तद्विचित्रं सागरेऽपतत्।द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम्।हनूमानचल प्रख्यो नवतिं योजनोच्छ्रितः।चकार सुरसा वक्त्रं शतयोजनमायतम्॥ ४९पुष्पौघेणानुबद्धेन नानावर्णेन वानरः।बभौ मेघ इवोद्यन्वै विद्युद्गणविभूषितः।तद्दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः स बुद्धिमान्।दीर्घजिह्वं सुरसया सुघोरं नरकोपमम्॥ ५०तस्य वेगसमुद्भूतैः पुष्पैस्तोयमदृश्यत।ताराभिरभिरामाभिरुदिताभिरिवाम्बरम्।स संक्षिप्यात्मनः कायं जीमूत इव मारुतिः।तस्मिन्मुहूर्ते हनुमान्बभूवाङ्गुष्ठमात्रकः॥ ५१तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ।पर्वताग्राद्विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ।सोऽभिपत्याशु तद्वक्त्रं निष्पत्य च महाजवः।अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत्॥ ५२पिबन्निव बभौ चापि सोर्मिजालं महार्णवम्।पिपासुरिव चाकाशं ददृशे स महाकपिः।प्रविष्टोऽस्मि हि ते वक्त्रं दाक्षायणि नमोऽस्तु ते।गमिष्ये यत्र वैदेही सत्यं चास्तु वचस्तव॥ ५३तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः।नयने विप्रकाशेते पर्वतस्थाविवानलौ।तं दृष्ट्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव।अब्रवीत्सुरसा देवी स्वेन रूपेण वानरम्॥ ५४पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले।चक्षुषी संप्रकशेते चन्द्रसूर्याविव स्थितौ।अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम्।समानय च वैदेहीं राघवेण महात्मना॥ ५५मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ।संध्यया समभिस्पृष्टं यथा सूर्यस्य मण्डलम्।तत्तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम्।साधु साध्विति भूतानि प्रशशंसुस्तदा हरिम्॥ ५६लाङ्गलं च समाविद्धं प्लवमानस्य शोभते।अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितः।स सागरमनाधृष्यमभ्येत्य वरुणालयम्।जगामाकाशमाविश्य वेगेन गरुणोपमः॥ ५७लाङ्गूलचक्रेण महाञ्शुक्लदंष्ट्रोऽनिलात्मजः।व्यरोचत महाप्राज्ञः परिवेषीव भास्करः।सेविते वारिधारिभिः पतगैश्च निषेविते।चरिते कैशिकाचार्यैरैरावतनिषेविते॥ ५८स्फिग्देशेनाभिताम्रेण रराज स महाकपिः।महता दारितेनेव गिरिर्गैरिकधातुना।सिंहकुञ्जरशार्दूलपतगोरगवाहनैः।विमानैः संपतद्भिश्च विमलैः समलंकृते॥ ५९तस्य वानरसिंहस्य प्लवमानस्य सागरम्।कक्षान्तरगतो वायुर्जीमूत इव गर्जति।वज्राशनिसमाघातैः पावकैरुपशोभिते।कृतपुण्यैर्महाभागैः स्वर्गजिद्भिरलंकृते॥ ६०खे यथा निपतत्युल्का उत्तरान्ताद्विनिःसृता।दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः।बहता हव्यमत्यन्तं सेविते चित्रभानुना।ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते॥ ६१पतत्पतंगसंकाशो व्यायतः शुशुभे कपिः।प्रवृद्ध इव मातंगः कक्ष्यया बध्यमानया।महर्षिगणगन्धर्वनागयक्षसमाकुले।विविक्ते विमले विश्वे विश्वावसुनिषेविते॥ ६२उपरिष्टाच्छरीरेण छायया चावगाढया।सागरे मारुताविष्टा नौरिवासीत्तदा कपिः।देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे।विताने जीवलोकस्य विततो ब्रह्मनिर्मिते॥ ६३यं यं देशं समुद्रस्य जगाम स महाकपिः।स स तस्याङ्गवेगेन सोन्माद इव लक्ष्यते।बहुशः सेविते वीरैर्विद्याधरगणैर्वरैः।कपिना कृष्यमाणानि महाभ्राणि चकाशिरे॥ ६४सागरस्योर्मिजालानामुरसा शैलवर्ष्मणाम्।अभिघ्नंस्तु महावेगः पुप्लुवे स महाकपिः।प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः।प्रावृषीन्दुरिवाभाति निष्पतन्प्रविशंस्तदा॥ ६५कपिवातश्च बलवान्मेघवातश्च निःसृतः।सागरं भीमनिर्घोषं कम्पयामासतुर्भृशम्।प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी।मनसा चिन्तयामास प्रवृद्धा कामरूपिणी॥ ६६विकर्षन्नूर्मिजालानि बृहन्ति लवणाम्भसि।अत्यक्रामन्महावेगस्तरङ्गान्गणयन्निव।अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता।इदं हि मे महत्सत्त्वं चिरस्य वशमागतम्॥ ६७प्लवमानं समीक्ष्याथ भुजङ्गाः सागरालयाः।व्योम्नि तं कपिशार्दूलं सुपर्णमिति मेनिरे।इति संचिन्त्य मनसा छायामस्य समक्षिपत्।छायायां संगृहीतायां चिन्तयामास वानरः॥ ६८दशयोजनविस्तीर्णा त्रिंशद्योजनमायता।छाया वानरसिंहस्य जले चारुतराभवत्।समाक्षिप्तोऽस्मि सहसा पङ्गूकृतपराक्रमः।प्रतिलोमेन वातेन महानौरिव सागरे॥ ६९श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी।तस्य सा शुशुभे छाया वितता लवणाम्भसि।तिर्यगूर्ध्वमधश्चैव वीक्षमाणस्ततः कपिः।ददर्श स महासत्त्वमुत्थितं लवणाम्भसि॥ ७०प्लवमानं तु तं दृष्ट्वा प्लवगं त्वरितं तदा।ववृषुः पुष्पवर्षाणि देवगन्धर्वदानवाः।कपिराज्ञा यदाख्यातं सत्त्वमद्भुतदर्शनम्।छायाग्राहि महावीर्यं तदिदं नात्र संशयः॥ ७१तताप न हि तं सूर्यः प्लवन्तं वानरेश्वरम्।सिषेवे च तदा वायू रामकार्यार्थसिद्धये।स तां बुद्ध्वार्थतत्त्वेन सिंहिकां मतिमान्कपिः।व्यवर्धत महाकायः प्रावृषीव बलाहकः॥ ७२ऋषयस्तुष्टुवुश्चैनं प्लवमानं विहायसा।जगुश्च देवगन्धर्वाः प्रशंसन्तो महौजसं।तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः।वक्त्रं प्रसारयामास पातालाम्बरसंनिभम्॥ ७३नागाश्च तुष्टुवुर्यक्षा रक्षांसि विबुधाः खगाः।प्रेक्ष्याकाशे कपिवरं सहसा विगतक्लमम्।स ददर्श ततस्तस्या विकृतं सुमहन्मुखम्।कायमात्रं च मेधावी मर्माणि च महाकपिः॥ ७४तस्मिन्प्लवगशार्दूले प्लवमाने हनूमति।इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः।स तस्या विवृते वक्त्रे वज्रसंहननः कपिः।संक्षिप्य मुहुरात्मानं निष्पपात महाबलः॥ ७५साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः।करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम्।आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः।ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा॥ ७६अहमिक्ष्वाकुनाथेन सगरेण विवर्धितः।इक्ष्वाकुसचिवश्चायं नावसीदितुमर्हति।ततस्तस्य नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः।उत्पपाताथ वेगेन मनःसंपातविक्रमः॥ ७७तथा मया विधातव्यं विश्रमेत यथा कपिः।शेषं च मयि विश्रान्तः सुखेनातिपतिष्यति।तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम्।भूतान्याकाशचारीणि तमूचुः प्लवगर्षभम्॥ ७८इति कृत्वा मतिं साध्वीं समुद्रश्छन्नमम्भसि।हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम्।भीममद्य कृतं कर्म महत्सत्त्वं त्वया हतम्।साधयार्थमभिप्रेतमरिष्टं प्लवतां वर॥ ७९त्वमिहासुरसंघानां पातालतलवासिनाम्।देवराज्ञा गिरिश्रेष्ठ परिघः संनिवेशितः।यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव।धृतिर्दृष्टिर्मतिर्दाक्ष्यं स कर्मसु न सीदति॥ ८०त्वमेषां ज्ञातवीर्याणां पुनरेवोत्पतिष्यताम्।पातालस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि।स तैः संभावितः पूज्यः प्रतिपन्नप्रयोजनः।जगामाकाशमाविश्य पन्नगाशनवत्कपिः॥ ८१तिर्यगूर्ध्वमधश्चैव शक्तिस्ते शैलवर्धितुम्।तस्मात्संचोदयामि त्वामुत्तिष्ठ नगसत्तम।प्राप्तभूयिष्ठ पारस्तु सर्वतः प्रतिलोकयन्।योजनानां शतस्यान्ते वनराजिं ददर्श सः॥ ८२स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान्।हनूमान्रामकार्यार्थं भीमकर्मा खमाप्लुतः।ददर्श च पतन्नेव विविधद्रुमभूषितम्।द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च॥ ८३तस्य साह्यं मया कार्यमिक्ष्वाकुकुलवर्तिनः।मम इक्ष्वाकवः पूज्याः परं पूज्यतमास्तव।सागरं सागरानूपान्सागरानूपजान्द्रुमान्।सागरस्य च पत्नीनां मुखान्यपि विलोकयन्॥ ८४कुरु साचिव्यमस्माकं न नः कार्यमतिक्रमेत्।कर्तव्यमकृतं कार्यं सतां मन्युमुदीरयेत्।स महामेघसंकाशं समीक्ष्यात्मानमात्मना।निरुन्धन्तमिवाकाशं चकार मतिमान्मतिम्॥ ८५सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि।अस्माकमतिथिश्चैव पूज्यश्च प्लवतां वरः।कायवृद्धिं प्रवेगं च मम दृष्ट्वैव राक्षसाः।मयि कौतूहलं कुर्युरिति मेने महाकपिः॥ ८६चामीकरमहानाभ देवगन्धर्वसेवित।हनूमांस्त्वयि विश्रान्तस्ततः शेषं गमिष्यति।ततः शरीरं संक्षिप्य तन्महीधरसंनिभम्।पुनः प्रकृतिमापेदे वीतमोह इवात्मवान्॥ ८७काकुत्स्थस्यानृशंस्यं च मैथिल्याश्च विवासनम्श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसिस चारुनानाविधरूपधारीपरं समासाद्य समुद्रतीरम्।परैरशक्यप्रतिपन्नरूपःसमीक्षितात्मा समवेक्षितार्थः॥ ८८हिरण्यनाभो मैनाको निशम्य लवणाम्भसःउत्पपात जलात्तूर्णं महाद्रुमलतायुतःततः स लम्बस्य गिरेः समृद्धेविचित्रकूटे निपपात कूटे।सकेतकोद्दालकनालिकेरेमहाद्रिकूटप्रतिमो महात्मा॥ ८९स सागरजलं भित्त्वा बभूवात्युत्थितस्तदायथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरःस सागरं दानवपन्नगायुतंबलेन विक्रम्य महोर्मिमालिनम्।निपत्य तीरे च महोदधेस्तदाददर्श लङ्काममरावतीमिव॥ ९०शातकुम्भमयैः शृङ्गैः सकिंनरमहोरगैः।आदित्योदयसंकाशैरालिखद्भिरिवाम्बरम्॥ ९१तस्य जाम्बूनदैः शृङ्गैः पर्वतस्य समुत्थितैः।आकाशं शस्त्रसंकाशमभवत्काञ्चनप्रभम्॥ ९२जातरूपमयैः शृङ्गैर्भ्राजमानैः स्वयं प्रभैः।आदित्यशतसंकाशः सोऽभवद्गिरिसत्तमः॥ ९३तमुत्थितमसंगेन हनूमानग्रतः स्थितम्।मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः॥ ९४स तमुच्छ्रितमत्यर्थं महावेगो महाकपिः।उरसा पातयामास जीमूतमिव मारुतः॥ ९५स तदा पातितस्तेन कपिना पर्वतोत्तमः।बुद्ध्वा तस्य कपेर्वेगं जहर्ष च ननन्द च॥ ९६तमाकाशगतं वीरमाकाशे समवस्थितम्।प्रीतो हृष्टमना वाक्यमब्रवीत्पर्वतः कपिम्।मानुषं धरयन्रूपमात्मनः शिखरे स्थितः॥ ९७दुष्करं कृतवान्कर्म त्वमिदं वानरोत्तम।निपत्य मम शृङ्गेषु विश्रमस्व यथासुखम्॥ ९८राघावस्य कुले जातैरुदधिः परिवर्धितः।स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः॥ ९९कृते च प्रतिकर्तव्यमेष धर्मः सनातनः।सोऽयं तत्प्रतिकारार्थी त्वत्तः संमानमर्हति॥ ०इति श्रीरामायणे सुन्दरकाण्डे प्रथमः सर्गः ॥ १
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved