॥ ॐ श्री गणपतये नमः ॥

३ सर्गः
स लम्बशिखरे लम्बे लम्बतोयदसंनिभे।सत्त्वमास्थाय मेधावी हनुमान्मारुतात्मजः॥ १निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः।रम्यकाननतोयाढ्यां पुरीं रावणपालिताम्॥ २शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम्।सागरोपमनिर्घोषां सागरानिलसेविताम्॥ ३सुपुष्टबलसंगुप्तां यथैव विटपावतीम्।चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम्॥ ४भुजगाचरितां गुप्तां शुभां भोगवतीमिव।तां सविद्युद्घनाकीर्णां ज्योतिर्मार्गनिषेविताम्॥ ५चण्डमारुतनिर्ह्रादां यथेन्द्रस्यामरावतीम्।शातकुम्भेन महता प्राकारेणाभिसंवृताम्॥ ६किङ्किणीजालघोषाभिः पताकाभिरलंकृताम्।आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान्॥ ७विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः।जाम्बूनदमयैर्द्वारैर्वैदूर्यकृतवेदिकैः॥ ८मणिस्फटिक मुक्ताभिर्मणिकुट्टिमभूषितैः।तप्तहाटकनिर्यूहै राजतामलपाण्डुरैः॥ ९वैदूर्यतलसोपानैः स्फाटिकान्तरपांसुभिः।चारुसंजवनोपेतैः खमिवोत्पतितैः शुभैः॥ १०क्रौञ्चबर्हिणसंघुष्टे राजहंसनिषेवितैः।तूर्याभरणनिर्घोषैः सर्वतः प्रतिनादिताम्॥ ११वस्वोकसाराप्रतिमां समीक्ष्य नगरीं ततः।खमिवोत्पतितां लङ्कां जहर्ष हनुमान्कपिः॥ १२तां समीक्ष्य पुरीं लङ्कां राक्षसाधिपतेः शुभाम्।अनुत्तमामृद्धियुतां चिन्तयामास वीर्यवान्॥ १३नेयमन्येन नगरी शक्या धर्षयितुं बलात्।रक्षिता रावणबलैरुद्यतायुधधारिभिः॥ १४कुमुदाङ्गदयोर्वापि सुषेणस्य महाकपेः।प्रसिद्धेयं भवेद्भूमिर्मैन्दद्विविदयोरपि॥ १५विवस्वतस्तनूजस्य हरेश्च कुशपर्वणः।ऋक्षस्य केतुमालस्य मम चैव गतिर्भवेत्॥ १६समीक्ष्य तु महाबाहो राघवस्य पराक्रमम्।लक्ष्मणस्य च विक्रान्तमभवत्प्रीतिमान्कपिः॥ १७तां रत्नवसनोपेतां कोष्ठागारावतंसकाम्।यन्त्रागारस्तनीमृद्धां प्रमदामिव भूषिताम्॥ १८तां नष्टतिमिरां दीपैर्भास्वरैश्च महागृहैः।नगरीं राक्षसेन्द्रस्य ददर्श स महाकपिः॥ १९प्रविष्टः सत्त्वसंपन्नो निशायां मारुतात्मजः।स महापथमास्थाय मुक्तापुष्पविराजितम्॥ २०हसितोद्घुष्टनिनदैस्तूर्यघोष पुरः सरैः।वज्राङ्कुशनिकाशैश्च वज्रजालविभूषितैः।गृहमेधैः पुरी रम्या बभासे द्यौरिवाम्बुदैः॥ २१प्रजज्वाल तदा लङ्का रक्षोगणगृहैः शुभैः।सिताभ्रसदृशैश्चित्रैः पद्मस्वस्तिकसंस्थितैः।वर्धमानगृहैश्चापि सर्वतः सुविभाषितैः॥ २२तां चित्रमाल्याभरणां कपिराजहितंकरः।राघवार्थं चरञ्श्रीमान्ददर्श च ननन्द च॥ २३शुश्राव मधुरं गीतं त्रिस्थानस्वरभूषितम्।स्त्रीणां मदसमृद्धानां दिवि चाप्सरसामिव॥ २४शुश्राव काञ्चीनिनादं नूपुराणां च निःस्वनम्।सोपाननिनदांश्चैव भवनेषु महात्मनम्।आस्फोटितनिनादांश्च क्ष्वेडितांश्च ततस्ततः॥ २५स्वाध्याय निरतांश्चैव यातुधानान्ददर्श सः।रावणस्तवसंयुक्तान्गर्जतो राक्षसानपि॥ २६राजमार्गं समावृत्य स्थितं रक्षोबलं महत्।ददर्श मध्यमे गुल्मे राक्षसस्य चरान्बहून्॥ २७दीक्षिताञ्जटिलान्मुण्डान्गोऽजिनाम्बरवाससः।दर्भमुष्टिप्रहरणानग्निकुण्डायुधांस्तथा॥ २८कूटमुद्गरपाणींश्च दण्डायुधधरानपि।एकाक्षानेककर्णांश्च चलल्लम्बपयोधरान्॥ २९करालान्भुग्नवक्त्रांश्च विकटान्वामनांस्तथा।धन्विनः खड्गिनश्चैव शतघ्नी मुसलायुधान्।परिघोत्तमहस्तांश्च विचित्रकवचोज्ज्वलान्॥ ३०नातिष्ठूलान्नातिकृशान्नातिदीर्घातिह्रस्वकान्।विरूपान्बहुरूपांश्च सुरूपांश्च सुवर्चसः॥ ३१शक्तिवृक्षायुधांश्चैव पट्टिशाशनिधारिणः।क्षेपणीपाशहस्तांश्च ददर्श स महाकपिः॥ ३२स्रग्विणस्त्वनुलिप्तांश्च वराभरणभूषितान्।तीक्ष्णशूलधरांश्चैव वज्रिणश्च महाबलान्॥ ३३शतसाहस्रमव्यग्रमारक्षं मध्यमं कपिः।प्राकारावृतमत्यन्तं ददर्श स महाकपिः॥ ३४त्रिविष्टपनिभं दिव्यं दिव्यनादविनादितम्।वाजिहेषितसंघुष्टं नादितं भूषणैस्तथा॥ ३५रथैर्यानैर्विमानैश्च तथा गजहयैः शुभैः।वारणैश्च चतुर्दन्तैः श्वेताभ्रनिचयोपमैः॥ ३६भूषितं रुचिरद्वारं मत्तैश्च मृगपक्षिभिः।राक्षसाधिपतेर्गुप्तमाविवेश गृहं कपिः॥ ३७इति श्रीरामायणे सुन्दरकाण्डे तृतीयः सर्गः ॥ ३
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved