॥ ॐ श्री गणपतये नमः ॥

४ सर्गः
ततः स मध्यं गतमंशुमन्तंज्योत्स्नावितानं महदुद्वमन्तम्।ददर्श धीमान्दिवि भानुमन्तंगोष्ठे वृषं मत्तमिव भ्रमन्तम्॥ १लोकस्य पापानि विनाशयन्तंमहोदधिं चापि समेधयन्तम्।भूतानि सर्वाणि विराजयन्तंददर्श शीतांशुमथाभियान्तम्॥ २या भाति लक्ष्मीर्भुवि मन्दरस्थातथा प्रदोषेषु च सागरस्था।तथैव तोयेषु च पुष्करस्थारराज सा चारुनिशाकरस्था॥ ३हंसो यथा राजतपञ्जुरस्थःसिंहो यथा मन्दरकन्दरस्थः।वीरो यथा गर्वितकुञ्जरस्थश्चन्द्रोऽपि बभ्राज तथाम्बरस्थः॥ ४स्थितः ककुद्मानिव तीक्ष्णशृङ्गोमहाचलः श्वेत इवोच्चशृङ्गः।हस्तीव जाम्बूनदबद्धशृङ्गोविभाति चन्द्रः परिपूर्णशृङ्गः॥ ५प्रकाशचन्द्रोदयनष्टदोषःप्रवृद्धरक्षः पिशिताशदोषः।रामाभिरामेरितचित्तदोषःस्वर्गप्रकाशो भगवान्प्रदोषः॥ ६तन्त्री स्वनाः कर्णसुखाः प्रवृत्ताःस्वपन्ति नार्यः पतिभिः सुवृत्ताः।नक्तंचराश्चापि तथा प्रवृत्ताविहर्तुमत्यद्भुतरौद्रवृत्ताः॥ ७मत्तप्रमत्तानि समाकुलानिरथाश्वभद्रासनसंकुलानि।वीरश्रिया चापि समाकुलानिददर्श धीमान्स कपिः कुलानि॥ ८परस्परं चाधिकमाक्षिपन्तिभुजांश्च पीनानधिविक्षिपन्ति।मत्तप्रलापानधिविक्षिपन्तिमत्तानि चान्योन्यमधिक्षिपन्ति॥ ९रक्षांसि वक्षांसि च विक्षिपन्तिगात्राणि कान्तासु च विक्षिपन्ति।ददर्श कान्ताश्च समालपन्तितथापरास्तत्र पुनः स्वपन्ति॥ १०महागजैश्चापि तथा नदद्भिःसूपूजितैश्चापि तथा सुसद्भिः।रराज वीरैश्च विनिःश्वसद्भिर्ह्रदो भुजङ्गैरिव निःश्वसद्भिः॥ ११बुद्धिप्रधानान्रुचिराभिधानान्संश्रद्दधानाञ्जगतः प्रधानान्।नानाविधानान्रुचिराभिधानान्ददर्श तस्यां पुरि यातुधानान्॥ १२ननन्द दृष्ट्वा स च तान्सुरूपान्नानागुणानात्मगुणानुरूपान्।विद्योतमानान्स च तान्सुरूपान्ददर्श कांश्चिच्च पुनर्विरूपान्॥ १३ततो वरार्हाः सुविशुद्धभावास्तेषां स्त्रियस्तत्र महानुभावाः।प्रियेषु पानेषु च सक्तभावाददर्श तारा इव सुप्रभावाः॥ १४श्रिया ज्वलन्तीस्त्रपयोपगूढानिशीथकाले रमणोपगूढाः।ददर्श काश्चित्प्रमदोपगूढायथा विहंगाः कुसुमोपगूडाः॥ १५अन्याः पुनर्हर्म्यतलोपविष्टास्तत्र प्रियाङ्केषु सुखोपविष्टाः।भर्तुः प्रिया धर्मपरा निविष्टाददर्श धीमान्मनदाभिविष्टाः॥ १६अप्रावृताः काञ्चनराजिवर्णाःकाश्चित्परार्ध्यास्तपनीयवर्णाः।पुनश्च काश्चिच्छशलक्ष्मवर्णाःकान्तप्रहीणा रुचिराङ्गवर्णाः॥ १७ततः प्रियान्प्राप्य मनोऽभिरामान्सुप्रीतियुक्ताः प्रसमीक्ष्य रामाः।गृहेषु हृष्टाः परमाभिरामाहरिप्रवीरः स ददर्श रामाः॥ १८चन्द्रप्रकाशाश्च हि वक्त्रमालावक्राक्षिपक्ष्माश्च सुनेत्रमालाः।विभूषणानां च ददर्श मालाःशतह्रदानामिव चारुमालाः॥ १९न त्वेव सीतां परमाभिजातांपथि स्थिते राजकुले प्रजाताम्।लतां प्रफुल्लामिव साधुजातांददर्श तन्वीं मनसाभिजाताम्॥ २०सनातने वर्त्मनि संनिविष्टांरामेक्षणीं तां मदनाभिविष्टाम्।भर्तुर्मनः श्रीमदनुप्रविष्टांस्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम्॥ २१उष्णार्दितां सानुसृतास्रकण्ठींपुरा वरार्होत्तमनिष्ककण्ठीम्।सुजातपक्ष्मामभिरक्तकण्ठींवने प्रवृत्तामिव नीलकण्ठीम्॥ २२अव्यक्तलेखामिव चन्द्रलेखांपांसुप्रदिग्धामिव हेमलेखाम्।क्षतप्ररूढामिव बाणलेखांवायुप्रभिन्नामिव मेघलेखाम्॥ २३सीतामपश्यन्मनुजेश्वरस्यरामस्य पत्नीं वदतां वरस्य।बभूव दुःखाभिहतश्चिरस्यप्लवंगमो मन्द इवाचिरस्य॥ २४इति श्रीरामायणे सुन्दरकाण्डे चतुर्थः सर्गः ॥ ४
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved