६ सर्गः
स वेश्मजालं बलवान्ददर्शव्यासक्तवैदूर्यसुवर्णजालम्।यथा महत्प्रावृषि मेघजालंविद्युत्पिनद्धं सविहंगजालम्॥ १निवेशनानां विविधाश्च शालाःप्रधानशङ्खायुधचापशालाः।मनोहराश्चापि पुनर्विशालाददर्श वेश्माद्रिषु चन्द्रशालाः॥ २गृहाणि नानावसुराजितानिदेवासुरैश्चापि सुपूजितानि।सर्वैश्च दोषैः परिवर्जितानिकपिर्ददर्श स्वबलार्जितानि॥ ३तानि प्रयत्नाभिसमाहितानिमयेन साक्षादिव निर्मितानि।महीतले सर्वगुणोत्तराणिददर्श लङ्काधिपतेर्गृहाणि॥ ४ततो ददर्शोच्छ्रितमेघरूपंमनोहरं काञ्चनचारुरूपम्।रक्षोऽधिपस्यात्मबलानुरूपंगृहोत्तमं ह्यप्रतिरूपरूपम्॥ ५महीतले स्वर्गमिव प्रकीर्णंश्रिया ज्वलन्तं बहुरत्नकीर्णम्।नानातरूणां कुसुमावकीर्णंगिरेरिवाग्रं रजसावकीर्णम्॥ ६नारीप्रवेकैरिव दीप्यमानंतडिद्भिरम्भोदवदर्च्यमानम्।हंसप्रवेकैरिव वाह्यमानंश्रिया युतं खे सुकृतां विमानम्॥ ७यथा नगाग्रं बहुधातुचित्रंयथा नभश्च ग्रहचन्द्रचित्रम्।ददर्श युक्तीकृतमेघचित्रंविमानरत्नं बहुरत्नचित्रम्॥ ८मही कृता पर्वतराजिपूर्णाशैलाः कृता वृक्षवितानपूर्णाः।वृक्षाः कृताः पुष्पवितानपूर्णाःपुष्पं कृतं केसरपत्रपूर्णम्॥ ९कृतानि वेश्मानि च पाण्डुराणितथा सुपुष्पा अपि पुष्करिण्यः।पुनश्च पद्मानि सकेसराणिधन्यानि चित्राणि तथा वनानि॥ १०पुष्पाह्वयं नाम विराजमानंरत्नप्रभाभिश्च विवर्धमानम्।वेश्मोत्तमानामपि चोच्चमानंमहाकपिस्तत्र महाविमानम्॥ ११कृताश्च वैदूर्यमया विहंगारूप्यप्रवालैश्च तथा विहंगाः।चित्राश्च नानावसुभिर्भुजंगाजात्यानुरूपास्तुरगाः शुभाङ्गाः॥ १२प्रवालजाम्बूनदपुष्पपक्षाःसलीलमावर्जितजिह्मपक्षाः।कामस्य साक्षादिव भान्ति पक्षाःकृता विहंगाः सुमुखाः सुपक्षाः॥ १३नियुज्यमानाश्च गजाः सुहस्ताःसकेसराश्चोत्पलपत्रहस्ताः।बभूव देवी च कृता सुहस्तालक्ष्मीस्तथा पद्मिनि पद्महस्ता॥ १४इतीव तद्गृहमभिगम्य शोभनंसविस्मयो नगमिव चारुशोभनम्।पुनश्च तत्परमसुगन्धि सुन्दरंहिमात्यये नगमिव चारुकन्दरम्॥ १५ततः स तां कपिरभिपत्य पूजितांचरन्पुरीं दशमुखबाहुपालिताम्।अदृश्य तां जनकसुतां सुपूजितांसुदुःखितां पतिगुणवेगनिर्जिताम्॥ १६ततस्तदा बहुविधभावितात्मनःकृतात्मनो जनकसुतां सुवर्त्मनः।अपश्यतोऽभवदतिदुःखितं मनःसुचक्षुषः प्रविचरतो महात्मनः॥ १७इति श्रीरामायणे सुन्दरकाण्डे षष्ठः सर्गः ॥ ६
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved