॥ ॐ श्री गणपतये नमः ॥

१७ सर्गः
तस्मिन्नेव ततः काले राजपुत्री त्वनिन्दिता।रूपयौवनसंपन्नं भूषणोत्तमभूषितम्॥ १ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपम्।प्रावेपत वरारोहा प्रवाते कदली यथा॥ २ऊरुभ्यामुदरं छाद्य बाहुभ्यां च पयोधरौ।उपविष्टा विशालाक्षी रुदन्ती वरवर्णिनी॥ ३दशग्रीवस्तु वैदेहीं रक्षितां राक्षसीगणैः।ददर्श दीनां दुःखार्तं नावं सन्नामिवार्णवे॥ ४असंवृतायामासीनां धरण्यां संशितव्रताम्।छिन्नां प्रपतितां भूमौ शाखामिव वनस्पतेः।मलमण्डनदिग्धाङ्गीं मण्डनार्हाममण्डिताम्॥ ५समीपं राजसिंहस्य रामस्य विदितात्मनः।संकल्पहयसंयुक्तैर्यान्तीमिव मनोरथैः॥ ६शुष्यन्तीं रुदतीमेकां ध्यानशोकपरायणाम्।दुःखस्यान्तमपश्यन्तीं रामां राममनुव्रताम्॥ ७वेष्टमानामथाविष्टां पन्नगेन्द्रवधूमिव।धूप्यमानां ग्रहेणेव रोहिणीं धूमकेतुना॥ ८वृत्तशीले कुले जातामाचारवति धार्मिके।पुनः संस्कारमापन्नां जातमिव च दुष्कुले॥ ९सन्नामिव महाकीर्तिं श्रद्धामिव विमानिताम्।प्रज्ञामिव परिक्षीणामाशां प्रतिहतामिव॥ १०आयतीमिव विध्वस्तामाज्ञां प्रतिहतामिव।दीप्तामिव दिशं काले पूजामपहृतामिव॥ ११पद्मिनीमिव विध्वस्तां हतशूरां चमूमिव।प्रभामिव तपोध्वस्तामुपक्षीणामिवापगाम्॥ १२वेदीमिव परामृष्टां शान्तामग्निशिखामिव।पौर्णमासीमिव निशां राहुग्रस्तेन्दुमण्डलाम्॥ १३उत्कृष्टपर्णकमलां वित्रासितविहंगमाम्।हस्तिहस्तपरामृष्टामाकुलां पद्मिनीमिव॥ १४पतिशोकातुरां शुष्कां नदीं विस्रावितामिव।परया मृजया हीनां कृष्णपक्षे निशामिव॥ १५सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम्।तप्यमानामिवोष्णेन मृणालीमचिरोद्धृताम्॥ १६गृहीतामालितां स्तम्भे यूथपेन विनाकृताम्।निःश्वसन्तीं सुदुःखार्तां गजराजवधूमिव॥ १७एकया दीर्घया वेण्या शोभमानामयत्नतः।नीलया नीरदापाये वनराज्या महीमिव॥ १८उपवासेन शोकेन ध्यानेन च भयेन च।परिक्षीणां कृशां दीनामल्पाहारां तपोधनाम्॥ १९आयाचमानां दुःखार्तां प्राञ्जलिं देवतामिव।भावेन रघुमुख्यस्य दशग्रीवपराभवम्॥ २०समीक्षमाणां रुदतीमनिन्दितांसुपक्ष्मताम्रायतशुक्ललोचनाम्।अनुव्रतां राममतीव मैथिलींप्रलोभयामास वधाय रावणः॥ २१इति श्रीरामायणे सुन्दरकाण्डे सप्तदशः सर्गः ॥ १७
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved