॥ ॐ श्री गणपतये नमः ॥

२९ सर्गः
एवं बहुविधां चिन्तां चिन्तयित्व महाकपिः।संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह॥ १राजा दशरथो नाम रथकुञ्जरवाजिनाम्।पुण्यशीलो महाकीर्तिरृजुरासीन्महायशाः।चक्रवर्तिकुले जातः पुरंदरसमो बले॥ २अहिंसारतिरक्षुद्रो घृणी सत्यपराक्रमः।मुख्यश्चेक्ष्वाकुवंशस्य लक्ष्मीवाँल्लक्ष्मिवर्धनः॥ ३पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः पार्थिवर्षभः।पृथिव्यां चतुरन्तयां विश्रुतः सुखदः सुखी॥ ४तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः।रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम्॥ ५रक्षिता स्वस्य वृत्तस्य स्वजनस्यापि रक्षिता।रक्षिता जीवलोकस्य धर्मस्य च परंतपः॥ ६तस्य सत्याभिसंधस्य वृद्धस्य वचनात्पितुः।सभार्यः सह च भ्रात्रा वीरः प्रव्रजितो वनम्॥ ७तेन तत्र महारण्ये मृगयां परिधावता।जनस्थानवधं श्रुत्वा हतौ च खरदूषणौ।ततस्त्वमर्षापहृता जानकी रावणेन तु॥ ८यथारूपां यथावर्णां यथालक्ष्मीं विनिश्चिताम्।अश्रौषं राघवस्याहं सेयमासादिता मया॥ ९विररामैवमुक्त्वासौ वाचं वानरपुंगवः।जानकी चापि तच्छ्रुत्वा विस्मयं परमं गता॥ १०ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम्।उन्नम्य वदनं भीरुः शिंशपावृक्षमैक्षत॥ ११सा तिर्यगूर्ध्वं च तथाप्यधस्तान्निरीक्षमाणा तमचिन्त्य बुद्धिम्।ददर्श पिङ्गाधिपतेरमात्यंवातात्मजं सूर्यमिवोदयस्थम्॥ १२इति श्रीरामायणे सुन्दरकाण्डे एकोनत्रिंशत्तमः सर्गः ॥ २९
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved