३३ सर्गः
तां तु राम कथां श्रुत्वा वैदेही वानरर्षभात्।उवाच वचनं सान्त्वमिदं मधुरया गिरा॥ १क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम्।वानराणां नराणां च कथमासीत्समागमः॥ २यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर।तानि भूयः समाचक्ष्व न मां शोकः समाविशेत्॥ ३कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम्।कथमूरू कथं बाहू लक्ष्मणस्य च शंस मे॥ ४एवमुक्तस्तु वैदेह्या हनूमान्मारुतात्मजः।ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे॥ ५जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि।भर्तुः कमलपत्राक्षि संख्यानं लक्ष्मणस्य च॥ ६यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै।लक्षितानि विशालाक्षि वदतः शृणु तानि मे॥ ७रामः कमलपत्राक्षः सर्वभूतमनोहरः।रूपदाक्षिण्यसंपन्नः प्रसूतो जनकात्मजे॥ ८तेजसादित्यसंकाशः क्षमया पृथिवीसमः।बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः॥ ९रक्षिता जीवलोकस्य स्वजनस्य च रक्षिता।रक्षिता स्वस्य वृत्तस्य धर्मस्य च परंतपः॥ १०रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता।मर्यादानां च लोकस्य कर्ता कारयिता च सः॥ ११अर्चिष्मानर्चितोऽत्यर्थं ब्रह्मचर्यव्रते स्थितः।साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम्॥ १२राजविद्याविनीतश्च ब्राह्मणानामुपासिता।श्रुतवाञ्शीलसंपन्नो विनीतश्च परंतपः॥ १३यजुर्वेदविनीतश्च वेदविद्भिः सुपूजितः।धनुर्वेदे च वेदे च वेदाङ्गेषु च निष्ठितः॥ १४विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननः।गूढजत्रुः सुताम्राक्षो रामो देवि जनैः श्रुतः॥ १५दुन्दुभिस्वननिर्घोषः स्निग्धवर्णः प्रतापवान्।समः समविभक्ताङ्गो वर्णं श्यामं समाश्रितः॥ १६त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः।त्रिवलीवांस्त्र्यवणतश्चतुर्व्यङ्गस्त्रिशीर्षवान्॥ १७चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतुःसमः।चतुर्दशसमद्वन्द्वश्चतुर्दष्टश्चतुर्गतिः॥ १८महौष्ठहनुनासश्च पञ्चस्निग्धोऽष्टवंशवान्।दशपद्मो दशबृहत्त्रिभिर्व्याप्तो द्विशुक्लवान्।षडुन्नतो नवतनुस्त्रिभिर्व्याप्नोति राघवः॥ १९सत्यधर्मपरः श्रीमान्संग्रहानुग्रहे रतः।देशकालविभागज्ञः सर्वलोकप्रियंवदः॥ २०भ्राता च तस्य द्वैमात्रः सौमित्रिरपराजितः।अनुरागेण रूपेण गुणैश्चैव तथाविधः॥ २१त्वामेव मार्गमाणो तौ विचरन्तौ वसुंधराम्।ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम्॥ २२ऋश्यमूकस्य पृष्ठे तु बहुपादपसंकुले।भ्रातुर्भार्यार्तमासीनं सुग्रीवं प्रियदर्शनम्॥ २३वयं तु हरिराजं तं सुग्रीवं सत्यसंगरम्।परिचर्यामहे राज्यात्पूर्वजेनावरोपितम्॥ २४ततस्तौ चीरवसनौ धनुःप्रवरपाणिनौ।ऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ॥ २५स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः।अभिप्लुतो गिरेस्तस्य शिखरं भयमोहितः॥ २६ततः स शिखरे तस्मिन्वानरेन्द्रो व्यवस्थितः।तयोः समीपं मामेव प्रेषयामास सत्वरः॥ २७तावहं पुरुषव्याघ्रौ सुग्रीववचनात्प्रभू।रूपलक्षणसंपन्नौ कृताञ्जलिरुपस्थितः॥ २८तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ।पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौ॥ २९निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने।तयोरन्योन्यसंभाषाद्भृशं प्रीतिरजायत॥ ३०तत्र तौ कीर्तिसंपन्नौ हरीश्वरनरेश्वरौ।परस्परकृताश्वासौ कथया पूर्ववृत्तया॥ ३१तं ततः सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजः।स्त्रीहेतोर्वालिना भ्रात्रा निरस्तमुरु तेजसा॥ ३२ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः।लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत्॥ ३३स श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः।तदासीन्निष्प्रभोऽत्यर्थं ग्रहग्रस्त इवांशुमान्॥ ३४ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया।यान्याभरणजालानि पातितानि महीतले॥ ३५तानि सर्वाणि रामाय आनीय हरियूथपाः।संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव॥ ३६तानि रामाय दत्तानि मयैवोपहृतानि च।स्वनवन्त्यवकीर्णन्ति तस्मिन्विहतचेतसि॥ ३७तान्यङ्के दर्शनीयानि कृत्वा बहुविधं ततः।तेन देवप्रकाशेन देवेन परिदेवितम्॥ ३८पश्यतस्तस्या रुदतस्ताम्यतश्च पुनः पुनः।प्रादीपयन्दाशरथेस्तानि शोकहुताशनम्॥ ३९शयितं च चिरं तेन दुःखार्तेन महात्मना।मयापि विविधैर्वाक्यैः कृच्छ्रादुत्थापितः पुनः॥ ४०तानि दृष्ट्वा महार्हाणि दर्शयित्वा मुहुर्मुहुः।राघवः सहसौमित्रिः सुग्रीवे स न्यवेदयत्॥ ४१स तवादर्शनादार्ये राघवः परितप्यते।महता ज्वलता नित्यमग्निनेवाग्निपर्वतः॥ ४२त्वत्कृते तमनिद्रा च शोकश्चिन्ता च राघवम्।तापयन्ति महात्मानमग्न्यगारमिवाग्नयः॥ ४३तवादर्शनशोकेन राघवः प्रविचाल्यते।महता भूमिकम्पेन महानिव शिलोच्चयः॥ ४४कानानानि सुरम्याणि नदीप्रस्रवणानि च।चरन्न रतिमाप्नोति त्वमपश्यन्नृपात्मजे॥ ४५स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः।समित्रबान्धवं हत्वा रावणं जनकात्मजे॥ ४६सहितौ रामसुग्रीवावुभावकुरुतां तदा।समयं वालिनं हन्तुं तव चान्वेषणं तथा॥ ४७ततो निहत्य तरसा रामो वालिनमाहवे।सर्वर्क्षहरिसंघानां सुग्रीवमकरोत्पतिम्॥ ४८रामसुग्रीवयोरैक्यं देव्येवं समजायत।हनूमन्तं च मां विद्धि तयोर्दूतमिहागतम्॥ ४९स्वराज्यं प्राप्य सुग्रीवः समनीय महाहरीन्।त्वदर्थं प्रेषयामास दिशो दश महाबलान्॥ ५०आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसः।अद्रिराजप्रतीकाशाः सर्वतः प्रस्थिता महीम्॥ ५१अङ्गदो नाम लक्ष्मीवान्वालिसूनुर्महाबलः।प्रस्थितः कपिशार्दूलस्त्रिभागबलसंवृतः॥ ५२तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे।भृशं शोकपरीतनामहोरात्रगणा गताः॥ ५३ते वयं कार्यनैराश्यात्कालस्यातिक्रमेण च।भयाच्च कपिराजस्य प्राणांस्त्यक्तुं व्यवस्थिताः॥ ५४विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च।अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं व्यवस्थिताः॥ ५५भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः।तव नाशं च वैदेहि वालिनश्च तथा वधम्।प्रायोपवेशमस्माकं मरणं च जटायुषः॥ ५६तेषां नः स्वामिसंदेशान्निराशानां मुमूर्षताम्।कार्यहेतोरिवायातः शकुनिर्वीर्यवान्महान्॥ ५७गृध्रराजस्य सोदर्यः संपातिर्नाम गृध्रराट्।श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत्॥ ५८यवीयान्केन मे भ्राता हतः क्व च विनाशितः।एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः॥ ५९अङ्गदोऽकथयत्तस्य जनस्थाने महद्वधम्।रक्षसा भीमरूपेण त्वामुद्दिश्य यथातथम्॥ ६०जटायोस्तु वधं श्रुत्वा दुःखितः सोऽरुणात्मजः।त्वामाह स वरारोहे वसन्तीं रावणालये॥ ६१तस्य तद्वचनं श्रुत्वा संपातेः प्रीतिवर्धनम्।अङ्गदप्रमुखाः सर्वे ततः संप्रस्थिता वयम्।त्वद्दर्शनकृतोत्साहा हृष्टास्तुष्टाः प्लवंगमाः॥ ६२अथाहं हरिसैन्यस्य सागरं दृश्य सीदतः।व्यवधूय भयं तीव्रं योजनानां शतं प्लुतः॥ ६३लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला।रावणश्च मया दृष्टस्त्वं च शोकनिपीडिता॥ ६४एतत्ते सर्वमाख्यातं यथावृत्तमनिन्दिते।अभिभाषस्व मां देवि दूतो दाशरथेरहम्॥ ६५त्वं मां रामकृतोद्योगं त्वन्निमित्तमिहागतम्।सुग्रीव सचिवं देवि बुध्यस्व पवनात्मजम्॥ ६६कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरः।गुरोराराधने युक्तो लक्ष्मणश्च सुलक्षणः॥ ६७तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः।अहमेकस्तु संप्राप्तः सुग्रीववचनादिह॥ ६८मयेयमसहायेन चरता कामरूपिणा।दक्षिणा दिगनुक्रान्ता त्वन्मार्गविचयैषिणा॥ ६९दिष्ट्याहं हरिसैन्यानां त्वन्नाशमनुशोचताम्।अपनेष्यामि संतापं तवाभिगमशंसनात्॥ ७०दिष्ट्या हि न मम व्यर्थं देवि सागरलङ्घनम्।प्राप्स्याम्यहमिदं दिष्ट्या त्वद्दर्शनकृतं यशः॥ ७१राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते।समित्रबान्धवं हत्वा रावणं राक्षसाधिपम्॥ ७२कौरजो नाम वैदेहि गिरीणामुत्तमो गिरिः।ततो गच्छति गोकर्णं पर्वतं केसरी हरिः॥ ७३स च देवर्षिभिर्दृष्टः पिता मम महाकपिः।तीर्थे नदीपतेः पुण्ये शम्बसादनमुद्धरत्॥ ७४तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि।हनूमानिति विख्यातो लोके स्वेनैव कर्मणा।विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः॥ ७५एवं विश्वासिता सीता हेतुभिः शोककर्शिता।उपपन्नैरभिज्ञानैर्दूतं तमवगच्छति॥ ७६अतुलं च गता हर्षं प्रहर्षेण तु जानकी।नेत्राभ्यां वक्रपक्ष्माभ्यां मुमोचानन्दजं जलम्॥ ७७चारु तच्चाननं तस्यास्ताम्रशुक्लायतेक्षणम्।अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट्।हनूमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा॥ ७८अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम्॥ ७९हतेऽसुरे संयति शम्बसादनेकपिप्रवीरेण महर्षिचोदनात्।ततोऽस्मि वायुप्रभवो हि मैथिलिप्रभावतस्तत्प्रतिमश्च वानरः॥ ८०इति श्रीरामायणे सुन्दरकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved