॥ ॐ श्री गणपतये नमः ॥

३४ सर्गः
भूय एव महातेजा हनूमान्मारुतात्मजः।अब्रवीत्प्रश्रितं वाक्यं सीताप्रत्ययकारणात्॥ १वानरोऽहं महाभागे दूतो रामस्य धीमतः।रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम्।समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि॥ २गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम्।भर्तारमिव संप्राप्ता जानकी मुदिताभवत्॥ ३चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम्।बभूव प्रहर्षोदग्रं राहुमुक्त इवोडुराट्॥ ४ततः सा ह्रीमती बाला भर्तुः संदेशहर्षिता।परितुट्षा प्रियं श्रुत्वा प्राशंसत महाकपिम्॥ ५विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम।येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम्॥ ६शतयोजनविस्तीर्णः सागरो मकरालयः।विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः॥ ७न हि त्वां प्राकृतं मन्ये वनरं वनरर्षभ।यस्य ते नास्ति संत्रासो रावणान्नापि संभ्रमः॥ ८अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम्।यद्यसि प्रेषितस्तेन रामेण विदितात्मना॥ ९प्रेषयिष्यति दुर्धर्षो रामो न ह्यपरीक्षितम्।पराक्रममविज्ञाय मत्सकाशं विशेषतः॥ १०दिष्ट्या च कुशली रामो धर्मात्मा धर्मवत्सलः।लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः॥ ११कुशली यदि काकुत्स्थः किं नु सागरमेखलाम्।महीं दहति कोपेन युगान्ताग्निरिवोत्थितः॥ १२अथ वा शक्तिमन्तौ तौ सुराणामपि निग्रहे।ममैव तु न दुःखानामस्ति मन्ये विपर्ययः॥ १३कच्चिच्च व्यथते रामः कच्चिन्न परिपत्यते।उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः॥ १४कच्चिन्न दीनः संभ्रान्तः कार्येषु च न मुह्यति।कच्चिन्पुरुषकार्याणि कुरुते नृपतेः सुतः॥ १५द्विविधं त्रिविधोपायमुपायमपि सेवते।विजिगीषुः सुहृत्कच्चिन्मित्रेषु च परंतपः॥ १६कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते।कच्चित्कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः॥ १७कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः।कच्चित्पुरुषकारं च दैवं च प्रतिपद्यते॥ १८कच्चिन्न विगतस्नेहो विवासान्मयि राघवः।कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति वानरः॥ १९सुखानामुचितो नित्यमसुखानामनूचितः।दुःखमुत्तरमासाद्य कच्चिद्रामो न सीदति॥ २०कौसल्यायास्तथा कच्चित्सुमित्रायास्तथैव च।अभीक्ष्णं श्रूयते कच्चित्कुशलं भरतस्य च॥ २१मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवः।कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति॥ २२कच्चिदक्षौहिणीं भीमां भरतो भ्रातृवत्सलः।ध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते॥ २३वानराधिपतिः श्रीमान्सुग्रीवः कच्चिदेष्यति।मत्कृते हरिभिर्वीरैर्वृतो दन्तनखायुधैः॥ २४कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः।अस्त्रविच्छरजालेन राक्षसान्विधमिष्यति॥ २५रौद्रेण कच्चिदस्त्रेण रामेण निहतं रणे।द्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम्॥ २६कच्चिन्न तद्धेमसमानवर्णंतस्याननं पद्मसमानगन्धि।मया विना शुष्यति शोकदीनंजलक्षये पद्ममिवातपेन॥ २७धर्मापदेशात्त्यजतश्च राज्यांमां चाप्यरण्यं नयतः पदातिम्।नासीद्व्यथा यस्य न भीर्न शोकःकच्चित्स धैर्यं हृदये करोति॥ २८न चास्य माता न पिता न चान्यःस्नेहाद्विशिष्टोऽस्ति मया समो वा।तावद्ध्यहं दूतजिजीविषेयंयावत्प्रवृत्तिं शृणुयां प्रियस्य॥ २९इतीव देवी वचनं महार्थंतं वानरेन्द्रं मधुरार्थमुक्त्वा।श्रोतुं पुनस्तस्य वचोऽभिरामंरामार्थयुक्तं विरराम रामा॥ ३०सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः।शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत्॥ ३१न त्वामिहस्थां जानीते रामः कमललोचनः।श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः॥ ३२चमूं प्रकर्षन्महतीं हर्यृष्कगणसंकुलाम्।विष्टम्भयित्वा बाणौघैरक्षोभ्यं वरुणालयम्।करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम्॥ ३३तत्र यद्यन्तरा मृत्युर्यदि देवाः सहासुराः।स्थास्यन्ति पथि रामस्य स तानपि वधिष्यति॥ ३४तवादर्शनजेनार्ये शोकेन स परिप्लुतः।न शर्म लभते रामः सिंहार्दित इव द्विपः॥ ३५दर्दरेण च ते देवि शपे मूलफलेन च।मलयेन च विन्ध्येन मेरुणा मन्दरेण च॥ ३६यथा सुनयनं वल्गु बिम्बौष्ठं चारुकुण्डलम्।मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम्॥ ३७क्षिप्रं द्रक्ष्यसि वैदेहि रामं प्रस्रवणे गिरौ।शतक्रतुमिवासीनं नाकपृष्ठस्य मूर्धनि॥ ३८न मांसं राघवो भुङ्क्ते न चापि मधुसेवते।वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम्॥ ३९नैव दंशान्न मशकान्न कीटान्न सरीसृपान्।राघवोऽपनयेद्गत्रात्त्वद्गतेनान्तरात्मना॥ ४०नित्यं ध्यानपरो रामो नित्यं शोकपरायणः।नान्यच्चिन्तयते किंचित्स तु कामवशं गतः॥ ४१अनिद्रः सततं रामः सुप्तोऽपि च नरोत्तमः।सीतेति मधुरां वाणीं व्याहरन्प्रतिबुध्यते॥ ४२दृष्ट्वा फलं वा पुष्पं वा यच्चान्यत्स्त्रीमनोहरम्।बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते॥ ४३स देवि नित्यं परितप्यमानस्त्वामेव सीतेत्यभिभाषमाणः।धृतव्रतो राजसुतो महात्मातवैव लाभाय कृतप्रयत्नः॥ ४४सा रामसंकीर्तनवीतशोकारामस्य शोकेन समानशोका।शरन्मुखेनाम्बुदशेषचन्द्रानिशेव वैदेहसुता बभूव॥ ४५इति श्रीरामायणे सुन्दरकाण्डे चतुस्त्रिंशः सर्गः ॥ ३४
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved