३९ सर्गः
स च वाग्भिः प्रशस्ताभिर्गमिष्यन्पूजितस्तया।तस्माद्देशादपक्रम्य चिन्तयामास वानरः॥ १अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा।त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते॥ २न साम रक्षःसु गुणाय कल्पतेन दनमर्थोपचितेषु वर्तते।न भेदसाध्या बलदर्पिता जनाःपराक्रमस्त्वेष ममेह रोचते॥ ३न चास्य कार्यस्य पराक्रमादृतेविनिश्चयः कश्चिदिहोपपद्यते।हृतप्रवीरास्तु रणे हि राक्षसाःकथंचिदीयुर्यदिहाद्य मार्दवम्॥ ४कार्ये कर्मणि निर्दिष्टो यो बहून्यपि साधयेत्।पूर्वकार्यविरोधेन स कार्यं कर्तुमर्हति॥ ५न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः।यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने॥ ६इहैव तावत्कृतनिश्चयो ह्यहंयदि व्रजेयं प्लवगेश्वरालयम्।परात्मसंमर्द विशेषतत्त्ववित्ततः कृतं स्यान्मम भर्तृशासनम्॥ ७कथं नु खल्वद्य भवेत्सुखागतंप्रसह्य युद्धं मम राक्षसैः सह।तथैव खल्वात्मबलं च सारवत्समानयेन्मां च रणे दशाननः॥ ८इदमस्य नृशंसस्य नन्दनोपममुत्तमम्।वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम्॥ ९इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः।अस्मिन्भग्ने ततः कोपं करिष्यति स रावणः॥ १०ततो महत्साश्वमहारथद्विपंबलं समानेष्वपि राक्षसाधिपः।त्रिशूलकालायसपट्टिशायुधंततो महद्युद्धमिदं भविष्यति॥ ११अहं तु तैः संयति चण्डविक्रमैःसमेत्य रक्षोभिरसंगविक्रमः।निहत्य तद्रावणचोदितं बलंसुखं गमिष्यामि कपीश्वरालयम्॥ १२ततो मारुतवत्क्रुद्धो मारुतिर्भीमविक्रमः।ऊरुवेगेन महता द्रुमान्क्षेप्तुमथारभत्॥ १३ततस्तद्धनुमान्वीरो बभञ्ज प्रमदावनम्।मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम्॥ १४तद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः।चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम्॥ १५लतागृहैश्चित्रगृहैश्च नाशितैर्महोरगैर्व्यालमृगैश्च निर्धुतैः।शिलागृहैरुन्मथितैस्तथा गृहैःप्रनष्टरूपं तदभून्महद्वनम्॥ १६स तस्य कृत्वार्थपतेर्महाकपिर्महद्व्यलीकं मनसो महात्मनः।युयुत्सुरेको बहुभिर्महाबलैःश्रिया ज्वलंस्तोरणमाश्रितः कपिः॥ १७इति श्रीरामायणे सुन्दरकाण्डे एकोनचत्वारिंशः सर्गः ॥ ३९
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved