४६ सर्गः
ततस्तु रक्षोऽधिपतिर्महात्माहनूमताक्षे निहते कुमारे।मनः समाधाय तदेन्द्रकल्पंसमादिदेशेन्द्रजितं स रोषात्॥ १त्वमस्त्रविच्छस्त्रभृतां वरिष्ठःसुरासुराणामपि शोकदाता।सुरेषु सेन्द्रेषु च दृष्टकर्मापितामहाराधनसंचितास्त्रः॥ २तवास्त्रबलमासाद्य नासुरा न मरुद्गणाः।न कश्चित्त्रिषु लोकेषु संयुगे न गतश्रमः॥ ३भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः।देशकालविभागज्ञस्त्वमेव मतिसत्तमः॥ ४न तेऽस्त्यशक्यं समरेषु कर्मणान तेऽस्त्यकार्यं मतिपूर्वमन्त्रणे।न सोऽस्ति कश्चित्त्रिषु संग्रहेषु वैन वेद यस्तेऽस्त्रबलं बलं च ते॥ ५ममानुरूपं तपसो बलं च तेपराक्रमश्चास्त्रबलं च संयुगे।न त्वां समासाद्य रणावमर्देमनः श्रमं गच्छति निश्चितार्थम्॥ ६निहता इंकराः सर्वे जम्बुमाली च राक्षसः।अमात्यपुत्रा वीराश्च पञ्च सेनाग्रयायिनः॥ ७सहोदरस्ते दयितः कुमारोऽक्षश्च सूदितः।न तु तेष्वेव मे सारो यस्त्वय्यरिनिषूदन॥ ८इदं हि दृष्ट्वा मतिमन्महद्बलंकपेः प्रभावं च पराक्रमं च।त्वमात्मनश्चापि समीक्ष्य सारंकुरुष्व वेगं स्वबलानुरूपम्॥ ९बलावमर्दस्त्वयि संनिकृष्टेयथा गते शाम्यति शान्तशत्रौ।तथा समीक्ष्यात्मबलं परं चसमारभस्वास्त्रविदां वरिष्ठ॥ १०न खल्वियं मतिः श्रेष्ठा यत्त्वां संप्रेषयाम्यहम्।इयं च राजधर्माणां क्षत्रस्य च मतिर्मता॥ ११नानाशस्त्रैश्च संग्रामे वैशारद्यमरिंदम।अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे॥ १२ततः पितुस्तद्वचनं निशम्यप्रदक्षिणं दक्षसुतप्रभावः।चकार भर्तारमदीनसत्त्वोरणाय वीरः प्रतिपन्नबुद्धिः॥ १३ततस्तैः स्वगणैरिष्टैरिन्द्रजित्प्रतिपूजितः।युद्धोद्धतकृतोत्साहः संग्रामं प्रतिपद्यत॥ १४श्रीमान्पद्मपलाशाक्षो राक्षसाधिपतेः सुतः।निर्जगाम महातेजाः समुद्र इव पर्वसु॥ १५स पक्षि राजोपमतुल्यवेगैर्व्यालैश्चतुर्भिः सिततीक्ष्णदंष्ट्रैः।रथं समायुक्तमसंगवेगंसमारुरोहेन्द्रजिदिन्द्रकल्पः॥ १६स रथी धन्विनां श्रेष्ठः शस्त्रज्ञोऽस्त्रविदां वरः।रथेनाभिययौ क्षिप्रं हनूमान्यत्र सोऽभवत्॥ १७स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च।निशम्य हरिवीरोऽसौ संप्रहृष्टतरोऽभवत्॥ १८सुमहच्चापमादाय शितशल्यांश्च सायकान्।हनूमन्तमभिप्रेत्य जगाम रणपण्डितः॥ १९तस्मिंस्ततः संयति जातहर्षेरणाय निर्गच्छति बाणपाणौ।दिशश्च सर्वाः कलुषा बभूवुर्मृगाश्च रौद्रा बहुधा विनेदुः॥ २०समागतास्तत्र तु नागयक्षामहर्षयश्चक्रचराश्च सिद्धाः।नभः समावृत्य च पक्षिसंघाविनेदुरुच्चैः परमप्रहृष्टाः॥ २१आयन्तं सरथं दृष्ट्वा तूर्णमिन्द्रजितं कपिः।विननाद महानादं व्यवर्धत च वेगवान्॥ २२इन्द्रजित्तु रथं दिव्यमास्थितश्चित्रकार्मुकः।धनुर्विस्फारयामास तडिदूर्जितनिःस्वनम्॥ २३ततः समेतावतितीक्ष्णवेगौमहाबलौ तौ रणनिर्विशङ्कौ।कपिश्च रक्षोऽधिपतेश्च पुत्रःसुरासुरेन्द्राविव बद्धवैरौ॥ २४स तस्य वीरस्य महारथस्याधनुष्मतः संयति संमतस्य।शरप्रवेगं व्यहनत्प्रवृद्धश्चचार मार्गे पितुरप्रमेयः॥ २५ततः शरानायततीक्ष्णशल्यान्सुपत्रिणः काञ्चनचित्रपुङ्खान्।मुमोच वीरः परवीरहन्तासुसंततान्वज्रनिपातवेगान्॥ २६स तस्य तत्स्यन्दननिःस्वनं चमृदङ्गभेरीपटहस्वनं च।विकृष्यमाणस्य च कार्मुकस्यनिशम्य घोषं पुनरुत्पपात॥ २७शराणामन्तरेष्वाशु व्यवर्तत महाकपिः।हरिस्तस्याभिलक्षस्य मोक्षयँल्लक्ष्यसंग्रहम्॥ २८शराणामग्रतस्तस्य पुनः समभिवर्तत।प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः॥ २९तावुभौ वेगसंपन्नौ रणकर्मविशारदौ।सर्वभूतमनोग्राहि चक्रतुर्युद्धमुत्तमम्॥ ३०हनूमतो वेद न राक्षसोऽन्तरंन मारुतिस्तस्य महात्मनोऽन्तरम्।परस्परं निर्विषहौ बभूवतुःसमेत्य तौ देवसमानविक्रमौ॥ ३१ततस्तु लक्ष्ये स विहन्यमानेशरेषु मोघेषु च संपतत्सु।जगाम चिन्तां महतीं महात्मासमाधिसंयोगसमाहितात्मा॥ ३२ततो मतिं राक्षसराजसूनुश्चकार तस्मिन्हरिवीरमुख्ये।अवध्यतां तस्य कपेः समीक्ष्यकथं निगच्छेदिति निग्रहार्थम्॥ ३३ततः पैतामहां वीरः सोऽस्त्रमस्त्रविदां वरः।संदधे सुमहातेजास्तं हरिप्रवरं प्रति॥ ३४अवध्योऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित्।निजग्राह महाबाहुर्मारुतात्मजमिन्द्रजित्॥ ३५तेन बद्धस्ततोऽस्त्रेण राक्षसेन स वानरः।अभवन्निर्विचेष्टश्च पपात च महीतले॥ ३६ततोऽथ बुद्ध्वा स तदास्त्रबन्धंप्रभोः प्रभावाद्विगताल्पवेगः।पितामहानुग्रहमात्मनश्चविचिन्तयामास हरिप्रवीरः॥ ३७ततः स्वायम्भुवैर्मन्त्रैर्ब्रह्मास्त्रमभिमन्त्रितम्।हनूमांश्चिन्तयामास वरदानं पितामहात्॥ ३८न मेऽस्त्रबन्धस्य च शक्तिरस्तिविमोक्षणे लोकगुरोः प्रभावात्।इत्येवमेवंविहितोऽस्त्रबन्धोमयात्मयोनेरनुवर्तितव्यः॥ ३९स वीर्यमस्त्रस्य कपिर्विचार्यपितामहानुग्रहमात्मनश्च।विमोक्षशक्तिं परिचिन्तयित्वापितामहाज्ञामनुवर्तते स्म॥ ४०अस्त्रेणापि हि बद्धस्य भयं मम न जायते।पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन च॥ ४१ग्रहणे चापि रक्षोभिर्महन्मे गुणदर्शनम्।राक्षसेन्द्रेण संवादस्तस्माद्गृह्णन्तु मां परे॥ ४२स निश्चितार्थः परवीरहन्तासमीक्ष्य करी विनिवृत्तचेष्टः।परैः प्रसह्याभिगतैर्निगृह्यननाद तैस्तैः परिभर्त्स्यमानः॥ ४३ततस्तं राक्षसा दृष्ट्वा निर्विचेष्टमरिंदमम्।बबन्धुः शणवल्कैश्च द्रुमचीरैश्च संहतैः॥ ४४स रोचयामास परैश्च बन्धनंप्रसह्य वीरैरभिनिग्रहं च।कौतूहलान्मां यदि राक्षसेन्द्रोद्रष्टुं व्यवस्येदिति निश्चितार्थः॥ ४५स बद्धस्तेन वल्केन विमुक्तोऽस्त्रेण वीर्यवान्।अस्त्रबन्धः स चान्यं हि न बन्धमनुवर्तते॥ ४६अथेन्द्रजित्तं द्रुमचीरबन्धंविचार्य वीरः कपिसत्तमं तम्।विमुक्तमस्त्रेण जगाम चिन्तामन्येन बद्धो ह्यनुवर्ततेऽस्त्रम्॥ ४७अहो महत्कर्म कृतं निरर्थकंन राक्षसैर्मन्त्रगतिर्विमृष्टा।पुनश्च नास्त्रे विहतेऽस्त्रमन्यत्प्रवर्तते संशयिताः स्म सर्वे॥ ४८अस्त्रेण हनुमान्मुक्तो नात्मानमवबुध्यते।कृष्यमाणस्तु रक्षोभिस्तैश्च बन्धैर्निपीडितः॥ ४९हन्यमानस्ततः क्रूरै राक्षसैः काष्ठमुष्टिभिः।समीपं राक्षसेन्द्रस्य प्राकृष्यत स वानरः॥ ५०अथेन्द्रजित्तं प्रसमीक्ष्य मुक्तमस्त्रेण बद्धं द्रुमचीरसूत्रैः।व्यदर्शयत्तत्र महाबलं तंहरिप्रवीरं सगणाय राज्ञे॥ ५१तं मत्तमिव मातङ्गं बद्धं कपिवरोत्तमम्।राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन्॥ ५२कोऽयं कस्य कुतो वापि किं कार्यं को व्यपाश्रयः।इति राक्षसवीराणां तत्र संजज्ञिरे कथाः॥ ५३हन्यतां दह्यतां वापि भक्ष्यतामिति चापरे।राक्षसास्तत्र संक्रुद्धाः परस्परमथाब्रुवन्॥ ५४अतीत्य मार्गं सहसा महात्मास तत्र रक्षोऽधिपपादमूले।ददर्श राज्ञः परिचारवृद्धान्गृहं महारत्नविभूषितं च॥ ५५स ददर्श महातेजा रावणः कपिसत्तमम्।रक्षोभिर्विकृताकारैः कृष्यमाणमितस्ततः॥ ५६राक्षसाधिपतिं चापि ददर्श कपिसत्तमः।तेजोबलसमायुक्तं तपन्तमिव भास्करम्॥ ५७स रोषसंवर्तितताम्रदृष्टिर्दशाननस्तं कपिमन्ववेक्ष्य।अथोपविष्टान्कुलशीलवृद्धान्समादिशत्तं प्रति मन्त्रमुख्यान्॥ ५८यथाक्रमं तैः स कपिश्च पृष्टःकार्यार्थमर्थस्य च मूलमादौ।निवेदयामास हरीश्वरस्यदूतः सकाशादहमागतोऽस्मि॥ ५९इति श्रीरामायणे सुन्दरकाण्डे षट्चत्वारिंशः सर्गः ॥ ४६
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved