॥ ॐ श्री गणपतये नमः ॥

५८ सर्गः
तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत।जाम्बवत्प्रमुखान्सर्वाननुज्ञाप्य महाकपीन्॥ १अस्मिन्नेवंगते कार्ये भवतां च निवेदिते।न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ॥ २अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम्।तां लङ्कां तरसा हन्तुं रावणं च महाबलम्॥ ३किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः।कृतास्त्रैः प्लवगैः शक्तैर्भवद्भिर्विजयैषिभिः॥ ४अहं तु रावणं युद्धे ससैन्यं सपुरःसरम्।सपुत्रं विधमिष्यामि सहोदरयुतं युधि॥ ५ब्राह्ममैन्द्रं च रौद्रं च वायव्यं वारुणं तथा।यदि शक्रजितोऽस्त्राणि दुर्निरीक्ष्याणि संयुगे।तान्यहं विधमिष्यामि निहनिष्यामि राक्षसान्॥ ६भवतामभ्यनुज्ञातो विक्रमो मे रुणद्धि तम्॥ ७मयातुला विसृष्टा हि शैलवृष्टिर्निरन्तरा।देवानपि रणे हन्यात्किं पुनस्तान्निशाचरान्॥ ८सागरोऽप्यतियाद्वेलां मन्दरः प्रचलेदपि।न जाम्बवन्तं समरे कम्पयेदरिवाहिनी॥ ९सर्वराक्षससंघानां राक्षसा ये च पूर्वकाः।अलमेको विनाशाय वीरो वायुसुतः कपिः॥ १०पनसस्योरुवेगेन नीलस्य च महात्मनः।मन्दरोऽप्यवशीर्येत किं पुनर्युधि राक्षसाः॥ ११सदेवासुरयुद्धेषु गन्धर्वोरगपक्षिषु।मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा॥ १२अश्विपुत्रौ महावेगावेतौ प्लवगसत्तमौ।पितामहवरोत्सेकात्परमं दर्पमास्थितौ॥ १३अश्विनोर्माननार्थं हि सर्वलोकपितामहः।सर्वावध्यत्वमतुलमनयोर्दत्तवान्पुरा॥ १४वरोत्सेकेन मत्तौ च प्रमथ्य महतीं चमूम्।सुराणाममृतं वीरौ पीतवन्तौ प्लवंगमौ॥ १५एतावेव हि संक्रुद्धौ सवाजिरथकुञ्जराम्।लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः॥ १६अयुक्तं तु विना देवीं दृष्टबद्भिः प्लवंगमाः।समीपं गन्तुमस्माभी राघवस्य महात्मनः॥ १७दृष्टा देवी न चानीता इति तत्र निवेदनम्।अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः॥ १८न हि वः प्लवते कश्चिन्नापि कश्चित्पराक्रमे।तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः॥ १९तेष्वेवं हतवीरेषु राक्षसेषु हनूमता।किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम्॥ २०तमेवं कृतसंकल्पं जाम्बवान्हरिसत्तमः।उवाच परमप्रीतो वाक्यमर्थवदर्थवित्॥ २१न तावदेषा मतिरक्षमा नोयथा भवान्पश्यति राजपुत्र।यथा तु रामस्य मतिर्निविष्टातथा भवान्पश्यतु कार्यसिद्धिम्॥ २२इति श्रीरामायणे सुन्दरकाण्डे अष्टपञ्चाशः सर्गः ॥ ५८
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved