॥ ॐ श्री गणपतये नमः ॥

५९ सर्गः
ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसः।अङ्गदप्रमुखा वीरा हनूमांश्च महाकपिः॥ १प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरःसराः।महेन्द्राग्रं परित्यज्य पुप्लुवुः प्लवगर्षभाः॥ २मेरुमन्दरसंकाशा मत्ता इव महागजाः।छादयन्त इवाकाशं महाकाया महाबलाः॥ ३सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम्।हनूमन्तं महावेगं वहन्त इव दृष्टिभिः॥ ४राघवे चार्थनिर्वृत्तिं भर्तुश्च परमं यशः।समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः॥ ५प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः।सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः॥ ६प्लवमानाः खमाप्लुत्य ततस्ते काननौक्षकः।नन्दनोपममासेदुर्वनं द्रुमलतायुतम्॥ ७यत्तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम्।अधृष्यं सर्वभूतानां सर्वभूतमनोहरम्॥ ८यद्रक्षति महावीर्यः सदा दधिमुखः कपिः।मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः॥ ९ते तद्वनमुपागम्य बभूवुः परमोत्कटाः।वानरा वानरेन्द्रस्य मनःकान्ततमं महत्॥ १०ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत्।कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः॥ ११ततः कुमारस्तान्वृद्धाञ्जाम्बवत्प्रमुखान्कपीन्।अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे॥ १२ततश्चानुमताः सर्वे संप्रहृष्टा वनौकसः।मुदिताश्च ततस्ते च प्रनृत्यन्ति ततस्ततः॥ १३गायन्ति केचित्प्रणमन्ति केचिन्नृत्यन्ति केचित्प्रहसन्ति केचित्।पतन्ति केचिद्विचरन्ति केचित्प्लवन्ति केचित्प्रलपन्ति केचित्॥ १४परस्परं केचिदुपाश्रयन्तेपरस्परं केचिदतिब्रुवन्ते।द्रुमाद्द्रुमं केचिदभिप्लवन्तेक्षितौ नगाग्रान्निपतन्ति केचित्॥ १५महीतलात्केचिदुदीर्णवेगामहाद्रुमाग्राण्यभिसंपतन्ते।गायन्तमन्यः प्रहसन्नुपैतिहसन्तमन्यः प्रहसन्नुपैति॥ १६रुदन्तमन्यः प्ररुदन्नुपैतिनुदन्तमन्यः प्रणुदन्नुपैति।समाकुलं तत्कपिसैन्यमासीन्मधुप्रपानोत्कट सत्त्वचेष्टम्।न चात्र कश्चिन्न बभूव मत्तोन चात्र कश्चिन्न बभूव तृप्तो॥ १७ततो वनं तत्परिभक्ष्यमाणंद्रुमांश्च विध्वंसितपत्रपुष्पान्।समीक्ष्य कोपाद्दधिवक्त्रनामानिवारयामास कपिः कपींस्तान्॥ १८स तैः प्रवृद्धैः परिभर्त्स्यमानोवनस्य गोप्ता हरिवीरवृद्धः।चकार भूयो मतिमुग्रतेजावनस्य रक्षां प्रति वानरेभ्यः॥ १९उवाच कांश्चित्परुषाणि धृष्टमसक्तमन्यांश्च तलैर्जघान।समेत्य कैश्चित्कलहं चकारतथैव साम्नोपजगाम कांश्चित्॥ २०स तैर्मदाच्चाप्रतिवार्य वेगैर्बलाच्च तेनाप्रतिवार्यमाणैः।प्रधर्षितस्त्यक्तभयैः समेत्यप्रकृष्यते चाप्यनवेक्ष्य दोषम्॥ २१नखैस्तुदन्तो दशनैर्दशन्तस्तलैश्च पादैश्च समाप्नुवन्तः।मदात्कपिं तं कपयः समग्रामहावनं निर्विषयं च चक्रुः॥ २२इति श्रीरामायणे सुन्दरकाण्डे एकोनषष्टितमः सर्गः ॥ ५९
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved