॥ ॐ श्री गणपतये नमः ॥

६ सर्गः
लङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भवावहम्।राक्षसेन्द्रो हनुमता शक्रेणेव महात्मना।अब्रवीद्राक्षसान्सर्वान्ह्रिया किंचिदवाङ्मुखः॥ १धर्षिता च प्रविष्टा च लङ्का दुष्प्रसहा पुरी।तेन वानरमात्रेण दृष्टा सीता च जानकी॥ २प्रसादो धर्षितश्चैत्यः प्रवरा राक्षसा हताः।आविला च पुरी लङ्का सर्वा हनुमता कृता॥ ३किं करिष्यामि भद्रं वः किं वा युक्तमनन्तरम्।उच्यतां नः समर्थं यत्कृतं च सुकृतं भवेत्॥ ४मन्त्रमूलं हि विजयं प्राहुरार्या मनस्विनः।तस्माद्वै रोचये मन्त्रं रामं प्रति महाबलाः॥ ५त्रिविधाः पुरुषा लोके उत्तमाधममध्यमाः।तेषां तु समवेतानां गुणदोषं वदाम्यहम्॥ ६मन्त्रिभिर्हितसंयुक्तैः समर्थैर्मन्त्रनिर्णये।मित्रैर्वापि समानार्थैर्बान्धवैरपि वा हितैः॥ ७सहितो मन्त्रयित्वा यः कर्मारम्भान्प्रवर्तयेत्।दैवे च कुरुते यत्नं तमाहुः पुरुषोत्तमम्॥ ८एकोऽर्थं विमृशेदेको धर्मे प्रकुरुते मनः।एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम्॥ ९गुणदोषावनिश्चित्य त्यक्त्वा दैवव्यपाश्रयम्।करिष्यामीति यः कार्यमुपेक्षेत्स नराधमः॥ १०यथेमे पुरुषा नित्यमुत्तमाधममध्यमाः।एवं मन्त्रोऽपि विज्ञेय उत्तमाधममध्यमः॥ ११ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा।मन्त्रिणो यत्र निरस्तास्तमाहुर्मन्त्रमुत्तमम्॥ १२बह्व्योऽपि मतयो गत्वा मन्त्रिणो ह्यर्थनिर्णये।पुनर्यत्रैकतां प्राप्तः स मन्त्रो मध्यमः स्मृतः॥ १३अन्योन्यमतिमास्थाय यत्र संप्रतिभाष्यते।न चैकमत्ये श्रेयोऽस्ति मन्त्रः सोऽधम उच्यते॥ १४तस्मात्सुमन्त्रितं साधु भवन्तो मन्त्रिसत्तमाः।कार्यं संप्रतिपद्यन्तामेतत्कृत्यतमं मम॥ १५वानराणां हि वीराणां सहस्रैः परिवारितः।रामोऽभ्येति पुरीं लङ्कामस्माकमुपरोधकः॥ १६तरिष्यति च सुव्यक्तं राघवः सागरं सुखम्।तरसा युक्तरूपेण सानुजः सबलानुगः॥ १७अस्मिन्नेवंगते कार्ये विरुद्धे वानरैः सह।हितं पुरे च सैन्ये च सर्वं संमन्त्र्यतां मम॥ १८इति श्रीरामायणे युद्धकाण्डे षष्ठः सर्गः ॥ ६
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved