९ सर्गः
ततो निकुम्भो रभसः सूर्यशत्रुर्महाबलः।सुप्तघ्नो यज्ञकोपश्च महापार्श्वो महोदरः॥ १अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः।इन्द्रजिच्च महातेजा बलवान्रावणात्मजः॥ २प्रहस्तोऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः।धूम्राक्षश्चातिकायश्च दुर्मुखश्चैव राक्षसः॥ ३परिघान्पट्टसान्प्रासाञ्शक्तिशूलपरश्वधान्।चापानि च सबाणानि खड्गांश्च विपुलाञ्शितान्॥ ४प्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसाः।अब्रुवन्रावणं सर्वे प्रदीप्ता इव तेजसा॥ ५अद्य रामं वधिष्यामः सुग्रीवं च सलक्ष्मणम्।कृपणं च हनूमन्तं लङ्का येन प्रधर्षिता॥ ६तान्गृहीतायुधान्सर्वान्वारयित्वा विभीषणः।अब्रवीत्प्राञ्जलिर्वाक्यं पुनः प्रत्युपवेश्य तान्॥ ७अप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते।तस्य विक्रमकालांस्तान्युक्तानाहुर्मनीषिणः॥ ८प्रमत्तेष्वभियुक्तेषु दैवेन प्रहतेषु च।विक्रमास्तात सिध्यन्ति परीक्ष्य विधिना कृताः॥ ९अप्रमत्तं कथं तं तु विजिगीषुं बले स्थितम्।जितरोषं दुराधर्षं प्रधर्षयितुमिच्छथ॥ १०समुद्रं लङ्घयित्वा तु घोरं नदनदीपतिम्।कृतं हनुमता कर्म दुष्करं तर्कयेत कः॥ ११बलान्यपरिमेयानि वीर्याणि च निशाचराः।परेषां सहसावज्ञा न कर्तव्या कथंचन॥ १२किं च राक्षसराजस्य रामेणापकृतं पुरा।आजहार जनस्थानाद्यस्य भार्यां यशस्विनः॥ १३खरो यद्यतिवृत्तस्तु रामेण निहतो रणे।अवश्यं प्राणिनां प्राणा रक्षितव्या यथा बलम्॥ १४एतन्निमित्तं वैदेही भयं नः सुमहद्भवेत्।आहृता सा परित्याज्या कलहार्थे कृते न किम्॥ १५न नः क्षमं वीर्यवता तेन धर्मानुवर्तिना।वैरं निरर्थकं कर्तुं दीयतामस्य मैथिली॥ १६यावन्न सगजां साश्वां बहुरत्नसमाकुलाम्।पुरीं दारयते बाणैर्दीयतामस्य मैथिली॥ १७यावत्सुघोरा महती दुर्धर्षा हरिवाहिनी।नावस्कन्दति नो लङ्कां तावत्सीता प्रदीयताम्॥ १८विनश्येद्धि पुरी लङ्का शूराः सर्वे च राक्षसाः।रामस्य दयिता पत्नी न स्वयं यदि दीयते॥ १९प्रसादये त्वां बन्धुत्वात्कुरुष्व वचनं मम।हितं पथ्यं त्वहं ब्रूमि दीयतामस्य मैथिली॥ २०पुरा शरत्सूर्यमरीचिसंनिभान्नवाग्रपुङ्खान्सुदृढान्नृपात्मजः।सृजत्यमोघान्विशिखान्वधाय तेप्रदीयतां दाशरथाय मैथिली॥ २१त्यजस्व कोपं सुखधर्मनाशनंभजस्व धर्मं रतिकीर्तिवर्धनम्।प्रसीद जीवेम सपुत्रबान्धवाःप्रदीयतां दाशरथाय मैथिली॥ २२इति श्रीरामायणे युद्धकाण्डे नवमः सर्गः ॥ ९
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved